गोबीमरुस्थलम् एशियाभूखण्डस्य बृहत् मरुस्थलेषु अन्यतमम् । चीनादेशस्य उत्तरभागं तथा वायव्यभागं, मङ्गोलियादेशस्य दक्षिणभागान् च व्याप्य तिष्ठति गोबीमरुस्थलम् । गोबीमरुस्थलस्य उत्तरे अक्टायपर्वताः, मङ्गोलियादेशस्य विरलाः शाद्वलाः च सन्ति । नैरृत्ये टिबेत् प्रस्थभूमिः , डेविस कारिडार् (यन्त्रोद्यमपथः) च स्तः। आग्नेयदिशि उत्तरचीनासानुप्रदेशः अस्ति । जगतितले अत्यन्तविशालमरुस्थलेषु गोबीमरुस्थलं पञ्चमम् । हिमालयपर्वताः वर्षामेघान् निबध्नाति इत्यतः गोबीमरुस्थले बर्षा अल्पीयसी । मङ्गोलसाम्राज्ये संमिश्रितं गोबीमरुस्थलम् प्राचीनकौशेयमार्गस्य प्रदेशोऽपि । गोबीमरुस्थलस्य व्याप्तिः नैरृत्यात् ईशान्यपर्यन्तम् १६००कि.मी. यावत् उत्तरात् दक्षिणदिशि ८०० कि.मी. यावत् गोबीमरुभूमेः वैशिष्ट्यं नाम अत्रत्याः अधिकाः प्रदेशाः सिकतायुक्ताः न ,अपि तु शिलायुक्ताः ।

गूगल् अर्त्
Original author(s) Google, Inc.
Developer(s) Google
Initial release June 28, 2005
(as Google Earth)
June 11, 2001
(as Earthviewer)
Operating system Android, Windows 2000, XP, Vista, 7, Mac OS X, Blackberry Storm, iOS and Linux
Size Windows - 12.5 MiB
iOS - 8.9 MiB
Android - 5.72 MiB
Linux - 24 MiB
Mac OS X - 35 MiB
Available in 45 languages
Type Virtual globe
License Freeware/Proprietary
Website earth.google.com

गोबीमरुस्थलम् एकं शीतल्ं मरुस्थलम् । अत्र तदा तदा हिमपातोऽपि भवति । गोबीमरुस्थलस्य अधिकः भागः समुद्रसमतलात् ऊर्ध्वं ५ सहस्रपादपरिमितः वर्तते । अतः वातावरणं सामान्यतः शीतलं भवति । वार्षिकवर्षाप्रमाणं तावत् १९४ मि.मी । शीतकाले सैबिरियाप्रान्ततः ये शीतमारुतः आगच्छन्ति ते तैः साकं हिमम् आनयन्ति । अनेन तस्मिन् तापमानम् -४०० पर्यन्तम् अधः भवति। उष्णकाले तापमानं ४०० पर्यन्तम् । गोबीमरुस्थलं यद्यपि शुष्कप्रदेशः तथापि जीववैविद्ध्यं भजते । कृष्णपुच्छवान् ग्याझेल्नामकः प्राणी, ब्याक्ट्रियन् उष्ट्रः, हिमचित्रकः, कपिशभल्लूकाः वृकाः च अत्र दृश्यन्ते । न केवलं तावत् मरुस्थलस्य वातावरणानुगुणं विवीधशाद्वलाः, निम्नाकारकानि गुल्मानि, वृक्षाः च व्यापकरूपेण सन्ति । गोबीमरुस्थले तथा समीपस्थशाद्वले पशुपालनम् एव मुख्यजीवनोपायः । अतः पशूनां आधिक्येन चलनवलनात् ते प्रदेशाः अपि क्रमेण मरुस्थलानि सञ्जातानि सन्ति ।

चित्राणि सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

Official and related sites सम्पादयतु

Unofficial guides and tips सम्पादयतु

Placemarks and overlays सम्पादयतु

Tools सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोबीमरुस्थलम्&oldid=483874" इत्यस्माद् प्रतिप्राप्तम्