गोविन्दवल्लभ पन्त

(गोविन्दवल्लभः पन्तः इत्यस्मात् पुनर्निर्दिष्टम्)

गोविन्दवल्लभः पन्तः (जीवितकालः क्रि.श.१८८७तमवर्षस्य सेप्टम्बर्मासस्य दशमदिनात् क्रि.श. १९६१तमवर्षस्य मार्चमासस्य सप्तमदिनपर्यन्तम्) पसिद्धः कश्चित् भारतस्वातन्त्र्यसङ्ग्रामस्य योद्धा, उत्तरप्रदेशराज्यस्य प्रथममुख्यमन्त्री असीत् । अस्य जन्म उत्तरप्रदेशराज्यस्य अलोडामण्डलस्य खोत इति स्थाने अभवत् । एषः स्वभावशः बद्धसङ्कल्पः, साहसी चासीत् । हिन्दीभाषा राष्ट्रभाषा भवतु इति अस्य आग्रहः आसीत् । भारतरत्नप्रशस्तिः अस्य गृहमन्त्रित्वस्य काले एव आरब्धः अभवत् । गोविन्दवलभः पन्तः क्रि.श. १९५७तमे वर्षे भारतरत्नप्रशस्या भूषितः ।

गोविन्दवलभः पन्तः
गोविन्दवलभः पन्तः
जन्म क्रि.श.१८८७तमवर्षस्य सेप्टम्बर् मासस्य दशमदिनम् ।
खोतग्रामः,अल्मोडामण्डलम् उत्तरप्रदेशराज्यम्
मृत्युः क्रि.श.१९६१तमवर्षस्य मेमासस्य सप्तदिनम् ।
उत्तरप्रदेशराज्यम्
देशीयता भारतीयः
शिक्षणस्य स्थितिः इलाहाबाद विश्वविद्यालय, म्योर सेन्ट्रल कॉलेज Edit this on Wikidata
वृत्तिः लुआ त्रुटि पटलम्:String2 में पंक्ति 32 पर: attempt to perform arithmetic on local 'c' (a nil value)।
धर्मः हिन्दुधर्मः
पितरौ (माता)
(पिता)

बाह्यानुबन्धाः सम्पादयतु


"https://sa.wikipedia.org/w/index.php?title=गोविन्दवल्लभ_पन्त&oldid=481535" इत्यस्माद् प्रतिप्राप्तम्