चम्पकम्
चम्पकम्(Michelia champaca Linn.) इति नाम्ना किंचन श्वेतपुष्पं वर्णस्य पुष्पं वर्तते। न केवलं श्वेतम् अपितु पीतं किंच सुवर्णस्य वर्णम् इव अपि भवति। अस्य पुष्पस्य वृक्षः चीरहरित्वृक्षः नाम आवर्षं वृक्षे पत्राणि तिष्ठन्ति। पुष्पं सुरभीगन्धयुक्तं भवति। वर्षऋतुतः वसन्तऋतुपर्यन्तं अस्य पुष्पस्य प्रस्फुटणस्य कालः। तथापि वसन्तऋतौ एव अधिकानि विकसन्ति। किंच एतत् वक्तुं शक्यते शैत्यकालं विहाय प्रायः आवर्षं पुष्पाणि विकसन्ति।
Champak | ||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||
| ||||||||||||||
द्विपदनाम | ||||||||||||||
Magnolia champaca (L.) Baill. ex Pierre[१] | ||||||||||||||
पर्यायपदानि | ||||||||||||||
| ||||||||||||||
बाह्यसम्पर्कतन्तुः संपादित करें
- ↑ Fl. Forest. Cochinch. 1: t. 3 (1880). "WCSP (2013). World Checklist of Selected Plant Families. Facilitated by the Royal Botanic Gardens, Kew.". आह्रियत July 17, 2013.