चर्मणः त्वगिन्द्रियम् इति नाम । अन्येषाम् इन्द्रियाणां निर्दिष्टानि स्थानानि सन्ति । किन्तु अस्य चर्मणः न तथा निर्दिष्टं स्थानम् अस्ति । इदं चर्म देहे सर्वत्र व्याप्तम् इन्द्रियम् । इदं चर्म एव शरीरस्य रक्षणं करोति । इदं चर्म आङ्ग्लभाषायां Skin इति उच्यते ।

Skin
A diagram of human skin.
ल्याटिन् Cutis
मानवचर्म
सर्पस्य चर्म
गजचर्म

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चर्म&oldid=481545" इत्यस्माद् प्रतिप्राप्तम्