चातक पक्षिः (Clamator jacobinus) पक्षिणां कोकिलक्रमस्य सदस्यः अस्ति यः आफ्रिका-एशिया-देशयोः दृश्यते आंशिकरूपेण प्रवासी अस्ति तथा च भारते, आगमनस्य समयस्य कारणात् वर्षाऋतोः पूर्वसूचकः इति मन्यते । भारतीयपौराणिककवितासु च पक्षिणा सह सम्बद्धम् अस्ति, यत् चातक इति नाम्ना प्रसिद्धम् अस्ति, यस्य प्रतिनिधित्वं भवति यत् शिरसि चोंचयुक्तः पक्षी यः वर्षाणां तृष्णां शमनार्थं प्रतीक्षते।

वर्गीकरणम् सम्पादयतु

नाम clamare, "shout" इत्यस्मात् "shouter" इत्यस्य लातिनीशब्दः अस्ति । विशिष्टं उपनाम jacobinus, आङ्ग्लनाम Jacobin च द्विवर्ण पंखं निर्दिशति यत् डोमिनिकन् क्रमस्य भिक्षुणां कृष्णशुक्लवस्त्रसदृशं भवति |. फ्रान्स्देशे डोमिनिकन्जनाः "जाकोबिन्" इति नाम्ना प्रसिद्धाः आसन् ।

वर्णनम्‌ सम्पादयतु

 
उड्डयनकाले श्वेतपक्षपटलाः, पुच्छधाराः च प्रमुखाः भवन्ति
 
क्वाजुलु-नातालदेशे कृष्णचरणस्य चतक पक्षिः

अयं मध्यमप्रमाणः कृशः कृष्णशुक्लः कोकिला शिखायुक्तः विशिष्टः अस्ति । कृष्णपक्षे श्वेतपक्षकार्पटम्, प्रतिमानं च उड्डयनेऽपि अच्युतम् करोति । प्रजननकाले ते अतीव स्वरयुक्ताः भवन्ति । आह्वानं "पियु-पियु"-शीश्कार ध्वनितश्रृङ्खला अस्ति ।

भारते serratus उपजातिः उत्तरभारतस्य ग्रीष्मकालीनप्रजनन आगन्तुकः अस्ति, दक्षिणाफ्रिकादेशं प्रति प्रवासं करोति इति विश्वासः अस्ति । दक्षिणद्वीपकल्पः श्रीलङ्कादेशे च दृश्यमानानां उपजातीयानां अपेक्षया एतत् बृहत्तरं दीर्घपक्षीयं च अस्ति । एषा उपजातिः स्थानीयप्रवासी इति कथ्यते ।

आफ्रिकाखण्डे उपजातिः serratus तथा pica द्वौ चरणौ दर्शयति, एकः द्विवर्णा चरणः यस्य अधः श्वेतवर्णः भवति तथा च एकः कृष्णः चरणः यत्र एकमात्रः श्वेतवर्णः पक्षपट्टे भवति । संभोगः विविधः दृश्यते, यत्र द्विवर्णा-चरण-पुरुषाः द्विवर्ण-चरण-मादाभिः सह युग्मरूपेण भवन्ति । मध्य आफ्रिकाखण्डे पूर्णपिङ्गलवर्णस्य चरणः लक्षितः अस्ति । तत्र प्रवृत्तस्य प्रवासस्य, पंखविविधतायाः च विषये स्पष्टतायाः अभावः अस्ति ।

वितरणं निवासस्थानं च सम्पादयतु

एषा पक्षिः आफ्रिकाखण्डे सहारामरुभूमितः दक्षिणदिशि भारते हिमालयस्य दक्षिणदिशि च वितरिता अस्ति । श्रीलङ्कादेशे म्यान्मारदेशस्य केषुचित् भागेषु अपि दृश्यते । आफ्रिका-खण्डस्य अन्तः क्रान्तिवलय-आफ्रिका-खण्डे निवसन्ति चेदपि अस्याः प्रजातेः गतयः सन्ति । एते पूर्वाफ्रिकादेशस्य पक्षिणः प्रवासिनः सन्ति, ते एप्रिल् मासे दक्षिण अरबदेशस्य उपरि भारतं गच्छन्ति । एतेषां पक्षिणां निवासस्थानं मुख्यतया कण्टकयुक्तेषु, शुष्केषु, मुक्तकाष्ठेषु वा भवति । ते सघनवनक्षेत्राणि अथवा अत्यन्तं शुष्कवातावरणं परिहरन्ति ।

व्यवहारः पारिस्थिनिकी च सम्पादयतु

प्रजननकाले पक्षिणः प्रमुखस्थानात् आह्वयन्ति, मन्दपक्षस्पन्दनेन, कपोतस्य च ताडना इव उड्डयनेन च परस्परं अनुधावन्ति । आफ्रिकाखण्डे प्रेमालापभोजनं दृश्यते । एषा पक्षिणः संसार परावलम्बिता अस्ति । भारते अस्य गणः मुख्यतया तुर्डोइड्स्-जातेः बबलर्-जातिः भवति । अण्डानां वर्णः गणस्य वर्णेन सह मेलति, सामान्यतया अण्डानि हरिताश्मनीलानि भवन्ति। अण्डानि T. caudatus अथवा T. striata अपेक्षया किञ्चित् बृहत्तराणि भवन्ति । अन्येषु गणेषु Pycnonotus cafer, तदा स्थापिताः अण्डाः अधिकतया श्वेताः भवन्ति । अण्डानि प्रातःकाले त्वरया उपरितः पातितस्य गणस्य नीडस्य अन्तः स्थापयन्ति यदा पक्षी नीडस्य परिधिभागे गणस्य अण्डस्य उपरि च उपविशति यस्य परिणामेण प्रायः एकस्य वा अधिकस्य गणस्य अण्डस्य दारणं भवति । आफ्रिकाखण्डे पुरुषाः गणं विचलितं कुर्वन्ति, मादा तु अण्डं धारयति । गणस्य नीडे बहुविधं अण्डं स्थापयितुं शक्यते तथा च द्वौ चातकौ अनेकवारं सफलतया उड्डीयमानौ दृश्यताम् । आफ्रिकाखण्डे Pycnonotus barbatus, P. capensis, Turdoides fulvus, Turdoides rubiginosus, Lanius collaris, Andropadus importunus, Terpsiphone viridis, Dicrurus adsimilis इत्यादयः कतिचन प्रजातयः गणाः सन्ति । Turdoides-जातेः पक्षिणः साम्प्रदायिक-प्रजनकाः सन्ति, चातक-शिशुः च समूहस्य अनेकैः सदस्यैः पालितः भवति । एतेषु चतुर्भिः पक्षिभिः एकः चातकशावकः पोषितः अवलोकितः ।

पक्षिणां त्वक् पाटलतः धूम्रवर्णीपिङ्गलेन यावत् कृष्णवर्णं भवति, ततः द्वयोः दिवसयोः अन्तः एव । चञ्चुः पीतधारयुक्तः रक्तवर्णः भवति । केषाञ्चन कोकिलानां विपरीतम्, नीडाः गणस्य अण्डानि नीडात् न निष्कासयन्ति यद्यपि ते मातापितृणां ध्यानं, भोजनं च अधिकांशं दापयन्ति, यत् कदाचित्, गणनीडानां बुभुक्षायाः कारणात्

एते कोकिलाः समीपतः भूमौ वा उद्धृतानि रोमयुक्तानि कृमिभिः सह कीटान् खादन्ति । कृमिणां निगलनपूर्वं गुदं निष्कासयितुं अन्तः अन्ते निपीड्यते । ते कदाचित् फलानि खादन्ति ।

चातकाः यदा कदा श्येनस्य (Accipiter nisus) शिकाररूपेण लक्षिताः भवन्ति, यः महत्त्वपूर्णतया बृहत्तरस्य चातकस्य पङ्गुभिः भूमौ बाध्यं कृत्वा आक्रमणं करोति, ततः चञ्चुना विदारयति इति अभिलेखः अस्ति ।

संस्कृतिषु सम्पादयतु

अयं पक्षी प्राचीनभारतीयकाव्येषु चाटक इति बहुप्रशंसितः अस्ति । भारतीयपौराणिककथानुसारं तस्य शिरसि चोंचः भवति, वर्षाणां तृष्णां च करोति । कविः कालिदासः स्वस्य "मेघदूत" इत्यस्मिन् गम्भीरतृष्णायाः रूपकरूपेण तस्य प्रयोगं कृतवान् अस्ति तथा च एषा परम्परा साहित्यिकग्रन्थेषु अद्यापि वर्तते । सत्य चर्न् ला (Satya Churn Law) तु अवलोकितवान् यत् वङ्गदेशे संस्कृतस्य "चातक" इत्यनेन सह सम्बद्धः पक्षी यूरोपीयप्राच्यविदः सूचितस्य Jacobin Cuckoo विपरीतम् Common Iora आसीत् सः अपि अवदत् यत् एकः बद्धः Iora यः सः धारयति स्म सः केवलं तुषार जलं पिबति स्म, वनस्पतिपत्रेभ्यः उद्धृतं जलम् च पिबति स्म यत् सूचयति यत् "चातकः" केवलं वर्षाबिन्दवः एव पिबति इति विचारस्य आधारः भवितुम् अर्हति इति । लोकभाषानामानां सङ्गतिं कृत्वा विषयान् समाहितं कर्तुं वङ्गदेशे चातकः Skyalark (ये अपि शिखायुक्ताः) इत्यपि निर्दिशति इति सूचितम् ।

"https://sa.wikipedia.org/w/index.php?title=चातक_पक्षिः&oldid=484252" इत्यस्माद् प्रतिप्राप्तम्