चितकारा विश्वविद्यालय

चितकारा विश्वविद्यालयः भारतस्य पञ्जाब-राज्यस्य राजपुरा-नगरे स्थितः निजीविश्वविद्यालयः अस्ति । इदं अभियांत्रिकी, प्रबन्धन, औषधशास्त्र, स्वास्थ्यविज्ञान, नर्सिंग, आतिथ्य, कला & डिजाइन तथा शिक्षा इत्येतयोः क्षेत्रेषु स्नातककार्यक्रमाः, स्नातकोत्तरकार्यक्रमाः, डॉक्टरेट् कार्यक्रमाः च प्रदाति अस्य स्थापना चितकारशैक्षिकन्यासेन च प्रबन्धिता च ।

Chitkara University, Punjab
स्थापनम् 2010 (2010)
प्रकारः निजी
धार्मिकानुमोदनम् UGC, COA, PCI, NCTE, INC, NCHMCT
कुलपतिः अशोकः चितकारा[१]
उपकुलपतिः मधु चितकारा[१]
अवस्थानम् राजपुरा, पंजाब, भारत
पूर्वनामानि चितकारा अभियांत्रिकी तथा प्रौद्योगिकी संस्थान
जालस्थानम् www.chitkara.edu.in
चितकार विश्वविद्यालय, पंजाब परिसर गेट

इतिहास सम्पादयतु

चितकारा विश्वविद्यालयः, पञ्जाबः २००२ तमे वर्षे स्थापितः चितकारा अभियांत्रिकी-प्रौद्योगिकीसंस्थानः इति रूपेण पञ्जाब-तकनीकीविश्वविद्यालयेन सह सम्बद्धः इति रूपेण स्वमार्गस्य आरम्भं कृतवान् । २००९ तमे वर्षे The Chitkara University Act, 2008 इत्यस्य पारितत्वेन विश्वविद्यालयस्य दर्जा प्राप्तस्य २०१० तमे वर्षे अस्य विश्वविद्यालयस्य स्थापना अभवत् ।

चितकार विश्वविद्यालयस्य ५० एकरपरिसरयुक्तं मुख्यपरिसरं पञ्जाबदेशस्य राजपुरादेशस्य जनसलाग्रामे चण्डीगढ-पटियालाराष्ट्रियराजमार्गस्य (NH-64) पार्श्वे स्थितम् अस्ति, यत् चण्डीगढतः ३३.१ कि.मी दूरे अस्ति

शैक्षणिक सम्पादयतु

सम्बद्धताएँ सम्पादयतु

चितकरा विश्वविद्यालयः विश्वविद्यालय अनुदान आयोगेन (UGC) मान्यतां प्राप्नोति । [२] प्रासंगिककार्यक्रमाः वास्तुकलापरिषदः (COA), [३] भारतस्य औषधशास्त्रपरिषदः (PCI), [४] शिक्षकशिक्षाराष्ट्रियपरिषदः (NCTE), [५] भारतीयनर्सिंगपरिषदः (INC) [६] तथा राष्ट्रियः अनुमोदिताः भवन्ति होटल प्रबन्धन तथा खानपान प्रौद्योगिकी परिषद् (NCHMCT)। [७]

क्रमाङ्कनम् सम्पादयतु

  चितकरा विश्वविद्यालयः २०२३ तमे वर्षे राष्ट्रियसंस्थागतक्रमाङ्कनरूपरेखाद्वारा (NIRF) भारतस्य विश्वविद्यालयेषु १५१–२०० बैण्ड्-मध्ये, [८] फार्मेसी-क्रमाङ्कने [९] १६, वास्तुकला-क्रमाङ्कने ३० तमे [१०], प्रबन्धने ६४ स्थानं प्राप्तवान् अभियांत्रिकीक्रमाङ्कने [११] तथा ९२ स्थानम् [१२]

अन्तर्राष्ट्रीयस्तरस्य २०२३ तमे वर्षे QS World University Rankings (Asia) इत्यनेन एशियादेशस्य विश्वविद्यालयेषु ५५१-६०० बैण्ड् इत्यत्र अस्य विश्वविद्यालयस्य स्थानं प्राप्तम् ।

विद्यालयाः संस्थाः च सम्पादयतु

 
मुख्य अन्तः मार्ग, चितकार विश्वविद्यालय पंजाब परिसर
 
चितकार व्यापार विद्यालय

विश्वविद्यालये अन्तर्भवति : [१३]

  • चितकार व्यापार विद्यालय
  • चितकारा विक्रय एवं विपणन महाविद्यालय
  • चितकार विश्वविद्यालय अभियांत्रिकी एवं प्रौद्योगिकी संस्थान
  • चितकार विश्वविद्यालय समुद्री अध्ययन विद्यालय
  • चितकारा अनुप्रयुक्त अभियांत्रिकी महाविद्यालय
  • चितकार योजना एवं वास्तुकला विद्यालय
  • चितकार डिजाईन स्कूल
  • चितकार जनसंचार विद्यालय
  • चितकारा आतिथ्य प्रबन्धन महाविद्यालय
  • चितकारा औषधशास्त्र महाविद्यालय
  • चितकारा स्वास्थ्य विज्ञान विद्यालय
  • चितकार विधि विद्यालय
  • चितकारा शिक्षा महाविद्यालय
  • वैश्विकशिक्षाकेन्द्रम्

छात्र जीवन सम्पादयतु

चित्कारा विश्वविद्यालयः एसोसिएशन इन्टरनेशनल् डेस् एटुडियन्स् एन् साइंसेज इकोनोमिक्स एट् कमर्शियल्स् (AIESEC), [१४] इन्स्टिट्यूट् आफ् इलेक्ट्रिकल इन्जिनियर्स् (IEEE), [१५] एसोसिएशन फ़ॉर् कम्प्यूटिंग मशीनरी (ACM), [१६] इन्स्टिट्यूशन आफ् इलेक्ट्रॉनिक्स एण्ड् टेलिकम्युनिकेशन इन्जिनियर्स् इत्यस्य अध्यायानां मेजबानी करोति (IETE), [१७] इन्स्टिट्यूशन आफ् इन्जिनियर्स् (इण्डिया) (IEI), [१८] सोसाइटी आफ् ऑटोमोटिव इन्जिनियर्स इण्डिया (SAE इण्डिया) [१९] तथा कम्प्यूटर सोसाइटी आफ् इण्डिया (CSI) । [२०]

अपि द्रष्टव्यम् सम्पादयतु

  • चितकार विश्वविद्यालय, हिमाचल प्रदेश

सन्दर्भाः सम्पादयतु

  1. १.० १.१ "Campus Leadership". Chitkara University. 18 July 2013. आह्रियत 2 September 2017. 
  2. "REPORT OF THE INSPECTION COMMITTEE ON ITS VISIT TO CHITKARA UNIVERSITY". Ugc.ac.in. 18 December 2010. Archived from the original on 19 November 2017. आह्रियत 13 August 2018. 
  3. "Archived copy". Archived from the original on 20 March 2016. आह्रियत 21 March 2016. 
  4. "Approved Degree institutions u/S 12". Archived from the original on 29 March 2016. आह्रियत 21 March 2016. 
  5. "Order". Nrcncte.org. Archived from the original on 12 October 2013. आह्रियत 13 August 2018. 
  6. "Archived copy". Archived from the original on 3 April 2016. आह्रियत 21 March 2016. 
  7. "Affiliation". Archived from the original on 3 April 2016. आह्रियत 21 March 2016. 
  8. "MoE, National Institute Ranking Framework (NIRF)". www.nirfindia.org. आह्रियत 2023-06-06. 
  9. "MoE, National Institute Ranking Framework (NIRF)". www.nirfindia.org. आह्रियत 2023-06-06. 
  10. "MoE, National Institute Ranking Framework (NIRF)". www.nirfindia.org. आह्रियत 2023-06-06. 
  11. "MoE, National Institute Ranking Framework (NIRF)". www.nirfindia.org. आह्रियत 2023-06-06. 
  12. "MoE, National Institute Ranking Framework (NIRF)". www.nirfindia.org. आह्रियत 2023-06-06. 
  13. "Chitkara University". Chitkara University (in English). आह्रियत 2021-03-22. 
  14. "AIESEC international students organisation". Expressindia.indianexpress.com. 2013-01-06. Archived from the original on 7 April 2014. आह्रियत 2014-04-03. 
  15. IEEE (2013). "Conference on Information Management in the Knowledge Economy". IEEE. आह्रियत 2014-03-27. 
  16. "Chitkara Student Chapter of the ACM". Chitkara.acm. आह्रियत 2014-04-03. 
  17. "IETE Chapter inauguration in Chitkara". Indiaeducationdiary.in. 2011-04-19. Archived from the original on 7 April 2014. आह्रियत 2014-04-03. 
  18. "Institutional Members of ieindia". Ieindia.org. आह्रियत 2014-04-03. 
  19. "NS Collegiate Clubs 2012-2013". Saeindia.org. 2013. Archived from the original on 7 April 2014. आह्रियत 2014-04-03. 
  20. "CSI Chandigarh Chapter". Csi-india.org. 2013-11-12. Archived from the original on 7 April 2014. आह्रियत 2014-04-03. 

बाह्यलिङ्काः सम्पादयतु

फलकम्:Universities and colleges in Punjab, India