चौकाभारक्रीडा(Chowka bhara) भारतदेशस्य साम्प्रदायिकक्रीडासु अन्यतमा । अस्य चौकाबारा इत्यपि नामान्तरं वर्तते । एषा क्रीडा द्वौ अथवा चत्वारजनाः क्रीडान्ति ।

इतिहासः सम्पादयतु

चौकाभारक्रीडा अतीवपुरातनी फलकक्रीडा वर्तते । तथापि एषा क्रीडा अधुना अपि भारतस्य कुत्रचित् प्रदेशेषु दृश्यते । भारतस्य महाभारतमहाकव्ये अस्याः क्रीडायाः आधाराः लभ्यन्ते । साम्प्रदायिकरीत्या एषा क्रीडा कौशेयवस्त्रस्य फलके चत्वारि वराटिकानां साहाय्येन क्रीडान्ति ।

क्रीडाफलकम् सम्पादयतु

चौकाभारक्रीडायाः फलकं ५*५ समभुजचतुष्कोनः भवति । सामान्यतः चत्वारजनाः क्रीडान्ति । परन्तु,क्रीडायां जनानां संख्या वर्धनानुसारं समभुजचतुष्कोनान् अपि वर्धयितुं शक्यते । क्रीडालवानां विषमसंख्यायाः वर्धनानुसारं विषमसंख्याकाः समभुजचतुष्कोनाः वर्धन्ति । उदाहरणार्थं,

  • ११*११
  • १३*१३

तत्र चत्वारजनाः चतुसॄषु दिक्षु क्रीडायाः आरम्भं कुर्वन्ति ।

"https://sa.wikipedia.org/w/index.php?title=चौकाभारक्रीडा&oldid=406451" इत्यस्माद् प्रतिप्राप्तम्