छायाचित्रकला इति छायाचित्रग्रहणस्य कौशलं प्रक्रिया अस्ति । "फोटोग्राफी" इति शब्दः ग्रीकभाषायाः "phōtos" इति शब्दात् आगतः, यस्य अर्थः प्रकाशः, "graphé" इति, यस्य अर्थः रेखाचित्रणं वा लेखनं अस्ति । फोटोग्राफी दृश्यकलारूपम् अस्ति ।

छायाचित्रकलाणार्थं कॅमेरा-यंत्रस्य उपयोगः भवति । कॅमेरा स्वस्य लेन्सद्वारा प्रकाशसंवेदनशीलमाध्यमे-चलच्चित्रे अथवा डिजिटलसंवेदके-नियन्त्र्य चित्राणि गृह्णाति । यदा शटर-बटनं नुद्यते तदा अल्पकालं यावत् उद्घाट्यते, येन एक्सपोजर-समयः शटर-वेगः वा नियमितः भवति । लेन्सस्य एपर्चरः प्रकाशस्य आगमनस्य परिमाणं समायोजयति, यदा तु आई .एस्.ओ सेटिंग् संवेदनशीलतां प्रभावितं करोति । कॅमेरा प्रकाशं मूर्तप्रतिबिम्बे परिणमयति ।

छायाचित्रकलायाः भिन्नाः नियमाः सन्ति । 'रूल ओफ़ थर्ड्स्' एकः नियमः अस्ति । अस्मिन् नियमे बिम्बस्य वामे वा दक्षिणे वा तृतीयभागे विषयः स्थाप्यते, अन्यौ तृतीयौ अधिकं मुक्तौ भवतः। 'लीडिङ लाइन्स्' अन्यः नियमः अस्ति । अयं नियमः रेखाकारानाम् उपयोगेन दर्शकस्य नेत्रं चित्रे विशिष्टविषयं वा विवरणं वा प्रति निर्देशयति । ततः, फ्रेमं पूरयितुं बिम्बस्य रचनायाः तकनीकः अस्ति येन सकारात्मकं स्थानं फ्रेमस्य अधिकांशं वा सर्वं वा गृह्णाति । फ्रेमस्य पूरणं रचनायां ऋणात्मकस्थानस्य उपयोगस्य विपरीतम् अस्ति । सकारात्मकं स्थानं, सामान्यतया एकः विषयः, निकटतः फ्रेम भवति येन सः अक्षरशः फ्रेमं पूरयति । फ्रेमस्य पूरणं विषयस्य समीपं गत्वा, जूम-लेन्सस्य, मैक्रो-लेन्सस्य उपयोगेन, सम्पादनकाले चित्रस्य क्रॉप्-करणेन वा कर्तुं शक्यते । 'गोल्डेन् स्पाइरल्' एकः प्रतिमानः अस्ति यः फिबोनाची क्रमम् अनुसृत्य गच्छति, संख्यानां श्रृङ्खला यत्र प्रत्येकं संख्या पूर्ववर्तीनां द्वयोः योगः भवति (उदा. ०, १, १, २, ३, ५, ८, १३ इत्यादयः) छायाचित्रकाराः कलाकाराः च 'गोल्डेन् स्पाइरल्' उपयोगं कृत्वा दर्शकस्य ध्यानं चित्रस्य विशिष्टक्षेत्रेषु आकर्षयन्ति, प्राकृतिकरूपेण, सुखदरूपेण च नेत्रस्य नेतृत्वं कुर्वन्ति । यद्यपि छायाचित्रणे एषः कठोरः नियमः नास्ति तथापि सुवर्णसर्पिलः अनेकेषु रचनाप्रविधिषु अन्यतमः अस्ति यः सौन्दर्यदृष्ट्या सुखदं सामञ्जस्यपूर्णं च दृश्यं निर्मातुं योगदानं दातुं शक्नोति ।

छायाचित्रस्य सम्पादनं कृत्वा तेषां विशेषतां वर्धयितुं दर्शकानां कृते अधिकं सुन्दरं दृश्यते च । सम्पादनम् महत्त्वपूर्णं सोपानं यत् छायाचित्रकाराणां कृते स्वस्य छायाचित्रस्य उत्तमतत्त्वानि बहिः आनेतुं साहाय्यं करोति।

सर्वत्र छायाचित्रकलायाः उपयोगः भवति । कलात्मकव्यञ्जनस्य क्षेत्रे छायाचित्रकाराः स्वशिल्पस्य उपयोगं कृत्वा मनोहरबिम्बद्वारा भावानाम्, दृष्टिकोणानां, सृजनात्मकदृष्टीनां च प्रसारणं कुर्वन्ति । पत्रकारितायां अस्य उपयोगः भवति । छायापत्रकारिता वास्तविकजीवनस्य घटनानां दस्तावेजीकरणाय, प्रतिवेदनाय च छायाचित्रस्य शक्तिं प्रयुङ्क्ते, यत् वार्तानां कथानां च साझेदारी कर्तुं शक्तिशालीं तत्कालं च पद्धतिं प्रदाति । व्यापारजगति विज्ञापनं विपणनं च उच्चगुणवत्तायुक्तेषु चित्रेषु बहुधा निर्भरं भवति यत् उत्पादाः, सेवाः, 'ब्राण्ड्' च प्रभावीरूपेण प्रदर्शयन्ति, ध्यानं आकर्षयन्ति, सन्देशान् च प्रसारयन्ति । वैज्ञानिकक्षेत्रेषु प्रयोगानां दस्तावेजीकरणं, अवलोकनस्य अभिलेखनं, आँकडानां ग्रहणं च कर्तुं छायाचित्रणं सहायकं भवति । शैक्षिकसामग्रीषु प्रायः दृश्यतत्त्वानि समाविष्टानि भवन्ति, यत्र चित्रणं, प्रस्तुतिः, सूचनाप्रदसामग्री च निर्मातुं छायाचित्रणं महत्त्वपूर्णं साधनं भवति ।

छायाचित्रकलायाः विविधाः विधाः शैल्याः च सन्ति, प्रत्येकं भिन्नप्रयोजनानां सेवां करोति, अद्वितीयकलादृष्टिः च अभिव्यक्तं करोति । चित्रचित्रकला व्यक्तिनां उपमां व्यक्तित्वं च गृहीतुं केन्द्रीक्रियते, यदा तु परिदृश्यचित्रकला प्राकृतिकदृश्यानि प्रदर्शयति, यत्र विस्तृत-उद्घाटित-अन्तरिक्षेषु, पर्यावरण-तत्त्वेषु च बलं दत्तम् अस्ति ।स्थूलचित्रकलायां लघुविषयाणां विवरणानां च ग्रहणं भवति, जटिलबनावटं प्रकाशयति ये नग्ननेत्रेण अप्रत्यक्षं गन्तुं शक्नुवन्ति । स्थिरजीवनस्य छायाचित्रणं निर्जीववस्तूनि दृग्गोचररूपेण आकर्षकरचनासु व्यवस्थापयति, मानवविषयाणां आवश्यकतां विना कथाः कथयति । वीथिचित्रकला सार्वजनिकस्थानेषु निष्कपटक्षणान् गृह्णाति, दैनन्दिनजीवनस्य झलकं प्रदाति । वन्यजीवस्य छायाचित्रणं पशूनां प्राकृतिकनिवासस्थानेषु दस्तावेजीकरणं करोति, यत्र धैर्यं, कौशलं, पशुव्यवहारस्य गहनबोधः च आवश्यकाः भवन्ति । फैशन-चित्रकलायां वस्त्रं, उपसाधनं च प्रदर्श्यते, प्रायः सम्पादकीय-अथवा विज्ञापन-सन्दर्भेषु । एते सर्वे छायाचित्रणकलायाः भागाः सन्ति ।

छायाचित्रकलायाः एकः गहनतमः पक्षः अस्ति यत् कालस्य क्षणं स्थगितुं शक्नोति, अतीतानां दृश्यछापं निर्माति । पारिवारिकचित्र-एल्बम्, विवाहस्य चित्राणि, अवकाशस्य स्नैपशॉट् च मूर्तस्मृतीनां कार्यं कुर्वन्ति, अन्यथा कालान्तरेण क्षीणाः भवितुम् अर्हन्ति इति क्षणानाम् संरक्षणं कुर्वन्ति ।छायाचित्रम् दृश्यस्य दृश्यतत्त्वानि गृह्णन्ति, तत्क्षणसम्बद्धानि भावाः स्मृतयः च उद्दीपयन्ति । एकः छायाचित्रः व्यक्तिं कालान्तरे परिवहनं कर्तुं शक्नोति, भावानाम् इन्द्रियस्मृतीनां च जलप्लावनं प्रेरयति ।

प्रत्येकं छायाचित्रस्य पृष्ठतः बहु अर्थः भवति ।दर्शकः अर्थं ज्ञायते। छायाचित्रस्य व्याख्या प्रायः विषयाणां शाब्दिकचित्रणात् परं गच्छति, यतः दर्शकाः स्वस्य अद्वितीयदृष्टिकोणान् अनुभवान् च दृश्यकथायां आनयन्ति । सुशॉट् कृतस्य छायाचित्रस्य भावानाम् उद्दीपनस्य क्षमता भवति, दर्शकानां सह आन्तरिकस्तरस्य प्रतिध्वनितुं च क्षमता भवति ।

छायाचित्रकलायाः नैतिकविचाराः चित्राणां ग्रहणकाले न्यायपूर्णाः, आदरपूर्णाः, विचारशीलाः च भवन्ति । जनानां चित्रं ग्रहीतुं पूर्वं विशेषतः निजक्षणेषु तेषां गोपनीयतायाः आदरार्थं अनुमतिं प्राप्तुं महत्त्वपूर्णम् अस्ति । छायाचित्रकाराः व्यक्तिनां हानिं वा लज्जां वा जनयितुं शक्नुवन्ति इति चित्राणि गृहीतुं निवृत्ताः भवेयुः । निष्कपटतायां वा वीथिचित्रकलायां विषयाणां भावनानां विषये मनः कृत्वा सम्भवे सहमतिः प्राप्तुं अत्यावश्यकम् । तदतिरिक्तं छायाचित्रकाराः क्षणस्य सन्दर्भं यथार्थतया प्रतिनिधियन्ति इति चित्राणि प्रस्तुत्य प्रामाणिकतायां सटीकतायां च प्रयतन्ते । दृश्यस्य वास्तविकतां विकृतं कुर्वन्तः भ्रामकपरिवर्तनानि परिहरन् अङ्कीय-हेरफेरम् नैतिकरूपेण कर्तव्यम् ।

छायाचित्रकला चित्रेषु चित्रितव्यक्तिनां गोपनीयतायाः अधिकारस्य च रक्षणार्थं विनिर्मितानां कानूनीविचारानाम् अधीनम् अस्ति । गोपनीयतायाः, छायाचित्रकलायाः च विषये नियमाः न्यायक्षेत्रेण भिन्नाः सन्ति, परन्तु केचन सामान्यसिद्धान्ताः सन्ति । छायाचित्रस्य रक्षणं सामान्यतया छायाचित्रकाराय प्रतिलिपिधर्मस्य नैतिकअधिकारस्य वा प्रदानेन भवति । अमेरिकादेशे प्रथमसंशोधनस्य अधिकाररूपेण छायाचित्रणं रक्षितम् अस्ति तथा च सार्वजनिकस्थानेषु दृष्टं किमपि यावत् साधारणदृश्ये भवति तावत् कोऽपि छायाचित्रणं कर्तुं स्वतन्त्रः अस्ति । यूके-देशे अद्यतनेन कानूनेन (Counter-Terrorism Act 2008) पुलिसस्य शक्तिं वर्धयति यत् जनाः, प्रेस-छायाचित्रकाराः अपि, सार्वजनिकस्थानेषु चित्रं न गृह्णन्ति । दक्षिण आफ्रिकादेशे कोऽपि व्यक्तिः अन्यस्य कस्यचित् व्यक्तिस्य, स्वस्य अनुमतिं विना, सार्वजनिकस्थानेषु छायाचित्रणं कर्तुं शक्नोति तथा च यत् सर्वकारेण छायाचित्रं न गृहीतुं शक्यते तस्य विषये एकमात्रं विशिष्टं प्रतिबन्धं राष्ट्रियसुरक्षारूपेण वर्गीकृतस्य किमपि वस्तुना सह सम्बद्धम् अस्ति । प्रत्येकं देशस्य भिन्नाः नियमाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=छायाचित्रकला&oldid=484257" इत्यस्माद् प्रतिप्राप्तम्