जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः

जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः (अथवा केवलम् जेआरएचयू) (आङ्ग्लभाषा:Jagadguru Rambhadracharya Handicapped University, हिन्दी:जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय) भारतस्य राज्य उत्तरप्रदेशे स्थित चित्रकूट नगरे निविष्ट एकः विश्वविद्यालयः अस्ति।[१][२] एषः विश्वे भारते च एकान्तम् विकलाङ्गाय प्रथमः विश्वविद्यालयः अस्ति।[३][४] तत् जगद्गुरुरामभद्राचार्याय द्वारा वर्ष द्विसहस्रएकस्य आश्विनपूर्वार्धस्य सप्तविंशति दिनाङ्के अप्रतिष्ठतः, एवः जगद्गुरुरामभद्राचार्यविकलाङ्गशिक्षणआधार नामक एकः ट्रस्ट द्वारा चालित अस्ति, यत् तदीय शल्यक्रियायै उत्तरदायक अस्ति।[५][६]

संदर्भा सम्पादयतु

  1. "About JRHU" [जेआरएचय्वाः विषये] (in आङ्ग्लभाषा). जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः. Archived from the original on 2009-07-04. आह्रियत जुलाई २१, २००९. 
  2. शुभ्र (फ़रवरी १२, २०१०). "जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय" [जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयः] (in हिन्दी). भारतीय पत्रिका. Archived from the original on 2012-07-21. आह्रियत अप्रैल २५, २०११. 
  3. सुभाष, तरुण (जुलाई ३, २००५). "A Special University for Special Students: UP does a first – it establishes the country's first exclusive university for physically and mentally disabled students" [विशेषछात्रेभ्यः विशेषविश्वविद्यालयः: उप्र प्रथमः करोति – तत् देशस्य प्रथमः शारीरक मनः च छात्राय एकक विश्वविद्यालयः प्रतिष्ठति] (in आङ्ग्लभाषा). हिंदुस्तान टाइम्स. Archived from the original on 2011-06-23. आह्रियत जून २३, २०११. 
  4. दीक्षित, रागिनी (जुलाई १०, २००७). "चित्रकूट: दुनिया का प्रथम विकलांग विश्वविद्यालय" [चित्रकूट: विश्वस्य प्रथमः विकलाङ्गविश्वविद्यालयः] (in हिन्दी). जनसत्ता एक्सप्रेस. 
  5. "JAGADGURU RAMBHADRACHARYA VIKLANG SEVA SANGH" (DOC). आह्रियत August 29, 2011. 
  6. "Education". jrhu.8m.net. आह्रियत August 25, 2011.