जञ्जिरादुर्गं महाराष्ट्रराज्ये विद्यमानेषु दुर्गेषु अन्यतमं दुर्गम् अस्ति । यदा रायगडमण्डलपरिसरे 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् दुर्गमिदम् । जलदुर्गमिदम् । ३५० वर्षाणि यावत् एतत् दुर्गम् अजेयम् आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।

जञ्जिरादुर्गस्य एकं दृश्यम्
दुर्गस्य बहिस्तात् प्राप्तं दृश्यम्
"https://sa.wikipedia.org/w/index.php?title=जञ्जिरादुर्गम्&oldid=371980" इत्यस्माद् प्रतिप्राप्तम्