जन्तवः अन्स्थिमन्तः पशवः। तेषाम् रुक्षसंयः अस्ति। अद्य ८००,००० जन्तुजातयः भूमौ जीवन्ति। जन्त्वः षट्पदाःसन्ति। तैः उद्पतितुम् शक्यते। ते अनेकेषु स्थानेषु वसन्ति। ते अण्डजाः।

जन्तुः
Clockwise from top left: dancefly (Empis livida), long-nosed weevil (Rhinotia hemistictus), mole cricket (Gryllotalpa brachyptera), German wasp (Vespula germanica), emperor gum moth (Opodiphthera eucalypti), assassin bug (Harpactorinae)
Clockwise from top left: dancefly (Empis livida), long-nosed weevil (Rhinotia hemistictus), mole cricket (Gryllotalpa brachyptera), German wasp (Vespula germanica), emperor gum moth (Opodiphthera eucalypti), assassin bug (Harpactorinae)
जैविकवर्गीकरणम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जन्तुः&oldid=480325" इत्यस्माद् प्रतिप्राप्तम्