जम्मू विवादितकश्मीरप्रदेशे भारतप्रशासितजम्मू-कश्मीरस्य एकं नगरम् अस्ति ।भारतप्रशासितकेन्द्रशासितस्य जम्मू-कश्मीरस्य शिशिरराजधानी अस्ति ।जम्मूमण्डलस्य मुख्यालयः, बृहत्तमः नगरः च अस्ति ।तवीनद्याः तटे स्थितं जम्मू-नगरं २४० कि.मी.(९३ वर्गमी.) व्याप्तं उत्तरदिशि हिमालयेन, दक्षिणे उत्तरमैदानीभिः च परितः अस्ति ।जम्मू-नगरं संघराज्यस्य द्वितीयं सर्वाधिकजनसंख्यायुक्तं नगरम् अस्ति ।प्राचीनमन्दिराणां हिन्दुतीर्थानां च कारणेन जम्मू "मन्दिरनगरम्" इति प्रसिद्धम् अस्ति ।

व्युत्पत्ति विज्ञान सम्पादयतु

स्थानीयपरम्परानुसारं जम्मू-नगरस्य नामकरणं तस्य संस्थापकस्य राजाजम्बूलोचनस्य नामधेयेन कृतम् अस्ति, यः ९ शताब्द्यां अस्य क्षेत्रस्य शासनं कृतवान् इति विश्वासः अस्ति ।स्थानीयपरम्परा अस्य नगरस्य ३००० वर्षाणि पुरातनं मन्यते, परन्तु इतिहासकारैः एतस्य समर्थनं नास्ति ।

भूगोल सम्पादयतु

 
जम्मू उपत्यका

जम्मू-नगरं ३२.७३°उत्तर-७४.८७°पूर्वे स्थितम् अस्ति । अस्य सरासरी ऊर्ध्वता ३०० मीटर् (९८० फीट्) अस्ति । जम्मू-नगरं शिवलिक-पर्वतेषु न्यून-उच्चतायाः विषम-शिखरेषु स्थितम् अस्ति ।उत्तरे, पूर्वे, दक्षिणपूर्वे च शिवालिकशृङ्खलाभिः परितः अस्ति, वायव्यदिशि तु त्रिकुटशृङ्खला परितः अस्ति ।राष्ट्रराजधानी नूतनदिल्लीतः प्रायः ६०० किलोमीटर् (३७० मील) दूरे अस्ति ।नगरं तावीनद्याः परितः प्रसृतं भवति यत्र पुरातनं नगरं उत्तरतः (दक्षिणतटं) तस्य दृश्यं दृश्यते, नूतनाः परिसराश्च नदीयाः दक्षिणपार्श्वे (वामतटं) परितः प्रसृताः सन्ति ।अस्याः नदीयां पञ्च सेतुः अस्ति ।एतत् नगरं कूर्चानां श्रृङ्खलायां निर्मितम् अस्ति ।

नगरं तावीनद्याः परितः प्रसृतं भवति यत्र पुरातनं नगरं उत्तरतः (दक्षिणतटं) तस्य दृश्यं दृश्यते, नूतनाः परिसराश्च नदीयाः दक्षिणपार्श्वे (वामतटं) परितः प्रसृताः सन्ति ।अस्याः नदीयां पञ्च सेतुः अस्ति ।एतत् नगरं कूर्चानां श्रृङ्खलायां निर्मितम् अस्ति ।

इतिहास सम्पादयतु

तारिक्-इ-आज्मी इत्यस्य मते ९०० ई.स.।दुर्गरा-राज्यम् (आधुनिकरूपं "दुग्गर" "डोगरा") अपि अस्य समयस्य परितः प्रमाणं प्राप्नोति ।तदानीन्तनस्य दुर्गराराज्यस्य राजधानी वल्लपुरा (आधुनिकबिलावरेन सह परिचिता) इति मन्यते ।कल्हणस्य राजतरङ्गिणीयां तस्य शासकाः पुनः पुनः उल्लिखिताः सन्ति ।बब्बपुरा (आधुनिकं बाबोर) अन्यत् राज्यं राजतरङ्गिणीयां उल्लिखितम् अस्ति, यस्य केचन शासकाः परवर्ती जम्मूशासकानाम् वामशावली (पारिवारिकवृत्तान्ताः) इत्यत्र अपि दृश्यन्ते ।एते शासकाः प्रायः स्वतन्त्रतां प्राप्य दिल्ली-सुल्तानैः सह मित्रतां कृतवन्तः इति मन्यते ।राजा भीम देवस्य दिल्ली-वृत्तान्तेषु मुबाराहशाहस्य (राज. १४२१–१४३४) समर्थकत्वेन प्रमुखतया उल्लेखः अस्ति ।

१३९८ तमे वर्षे देहल्यां आक्रमणं कृत्वा जम्मूमार्गेण समरकन्दं प्रत्यागतस्य तैमूरस्य (राज. १३७०–१४०६) इतिहासग्रन्थेषु जम्मू-नगरस्य नामना उल्लेखः अस्ति ।१६ शताब्द्याः आरम्भे बाबर-नगरस्य मुगल-वृत्तान्तेषु जम्मू-नगरं पञ्जाब-पर्वतेषु शक्तिशालिनः राज्यत्वेन उल्लेखितम् अस्ति ।मन्हासराजपूतैः शासितम् इति कथ्यते । सम्राट् अकबरः अस्य प्रदेशस्य पर्वतराज्यानि मुगलानाम् आधिपत्यं आनयत्, परन्तु राजानः पर्याप्तं राजनैतिकस्वायत्ततां प्राप्नुवन्ति स्म ।जम्मू-नगरस्य अतिरिक्तं किष्टवार-राजौरी-इत्यादीनां क्षेत्रस्य अन्यराज्यानां अपि प्रमुखतया उल्लेखः अभवत् ।मुगलसाम्राज्येन एतान् पर्वतप्रमुखान् साम्राज्यस्य मित्रपक्षः, भागीदारः च इति व्यवहारः कृतः इति स्पष्टम् ।

आधुनिक इतिहास सम्पादयतु

 
जम्मू कश्मीर के महाराजा गुलाब सिंह
 
कश्मीर महाराज, हरिसिंह (1895 - 1961)

१८ शताब्द्यां मुगलसत्तायाः पतनस्य अनन्तरं जमुवाल (जमवाल) परिवारस्य राजा ध्रुवदेवस्य अधीनस्थं जम्मूराज्यं दुगरराज्येषु स्वस्य वर्चस्वं प्रतिपादितवान् ।तस्य आरोहणं तस्य उत्तराधिकारिणः राजा रणजीतदेवस्य (राज. १७२८–१७८०) इत्यस्य अधीनं शिखरं प्राप्तवान्, यः पर्वतराज्येषु बहुधा सम्मानितः आसीत् ।रञ्जीतदेवः धार्मिकस्वतन्त्रतायाः सुरक्षायाश्च प्रचारं कृतवान्, येन जम्मूनगरे निवसितुं बहवः शिल्पिनः व्यापारिणः च आकर्षिताः, येन तस्य आर्थिकसमृद्धेः योगदानं जातम् ।

रञ्जीतदेवस्य शासनस्य अन्ते पञ्जाबस्य सिक्खगोत्राणां (मिसलानां) आधिपत्यं प्राप्तम्, जम्मू-नगरस्य भङ्गी-कन्हैया-सुकेरचकिया-मिसलैः सह स्पर्धा भवितुं आरब्धा । १७७० तमे वर्षे भङ्गीमिसलेन जम्मू-नगरे आक्रमणं कृत्वा रञ्जीतदेवस्य सहायिकाः भवितुं बाध्यः अभवत् । रंजीतदेवस्य उत्तराधिकारी बृजलालदेवः सुकेरचकियाप्रमुखेन महानसिंहेन पराजितः अभवत्, येन जम्मू-नगरं बर्खास्तं कृत्वा लुण्ठितम् ।एवं जम्मू-नगरस्य परितः देशस्य उपरि आधिपत्यं नष्टम् अभवत् ।

१८०८ तमे वर्षे महनसिंहस्य पुत्रेन रञ्जीतसिंहेन जम्मू-नगरं स्वयं सिक्खसाम्राज्ये विलीनं जातम् ।१८१८ तमे वर्षे राजा गुलाबसिंहस्य पिता राजा किशोरसिंहः जम्मू-राज्यस्य शासकत्वेन नियुक्तः अभिषिक्तः च अभवत्, अतः ब्रिटिश-आधिपत्य-अधीन-जम्मू-कश्मीर-राज्यस्य रियासतराज्यस्य शासनं कर्तुं आगतः, जम्वाल-वंशः उर्फ ​​डोगरा-वंशः आरब्धः । शासकाः बृहत् मन्दिराणि निर्मितवन्तः, पुरातनतीर्थानां नवीनीकरणं कृतवन्तः, शैक्षणिकसंस्थाः निर्मितवन्तः इत्यादीनि बहवः । जम्मू-नगरं सियालकोट्-नगरं च संयोजयति ४३ कि.मी.दीर्घा रेलमार्गः १८९७ तमे वर्षे स्थापिता ।

जम्मू ऐतिहासिकरूपेण जम्मू-प्रान्तस्य राजधानी, रियासतस्य जम्मू-कश्मीरस्य च शिशिरराजधानी (१८४६–१९५२) अस्ति ।

भारतस्य विभाजनानन्तरं जम्मू भारतस्य जम्मू-कश्मीरराज्यस्य शिशिरराजधानीरूपेण अद्यापि वर्तते ।

वायुमंडल सम्पादयतु

जम्मू-नगरे वायव्यभारतस्य शेषभागेषु इव आर्द्र-उपोष्णकटिबंधीयजलवायुः (Köppen Cwa) अस्ति, यत्र अत्यन्तं ग्रीष्मकालस्य उच्चतमता ४६ °C (११५ °F) यावत् भवति, शिशिरमासेषु तापमानं च यदा कदा ४ °C (३९ °) तः न्यूनं भवति । जूनमासः सर्वाधिकं उष्णतमः मासः अस्ति यत्र औसतं उच्चतमं तापमानं ४०.६ °C (१०५.१ °F) भवति, जनवरीमासे तु सर्वाधिकं शीतलं भवति यत्र औसतं न्यूनतमं तापमानं ७ °C (४५ °F) यावत् भवति । जूनतः सेप्टेम्बरमासपर्यन्तं वर्षाणां अधिकांशः वर्षा प्रायः ४२ इञ्च् (१,१०० मि.मी.) भवति, यद्यपि शिशिरकालः अपि आर्द्रः भवितुम् अर्हति ।शिशिरे सघनधूमस्य कारणेन बहु असुविधा भवति, तापमानं २ °C (३६ °F) यावत् अपि न्यूनीभवति ।ग्रीष्मर्तौ विशेषतः मे-जून-मासेषु अत्यन्तं तीव्रसूर्यप्रकाशः अथवा उष्णवायुः ४६ °C (११५ °F) यावत् तापमानं वर्धयितुं शक्नोति ।उष्णऋतुम् अनुसृत्य मानसूनः वज्रपातैः सह प्रचण्डवृष्ट्या नगरं प्रहरति;आर्द्रतममासेषु कुलम् ६६९ मि.मी.(२६.३ इञ्च्) यावत् वर्षा भवति । नगरं उष्णतरङ्गैः संसर्गं प्राप्नोति ।

"https://sa.wikipedia.org/w/index.php?title=जम्मू&oldid=482649" इत्यस्माद् प्रतिप्राप्तम्