जागीरोड (असमिया: জাগীৰোড) असमराज्यस्य एकं नगरम् अस्ति। मोरीगांव मण्डले, मायोङ्ग उपमण्डले स्थित जागीरोड। कोलोङ्गनद्याः दक्षिणतटे स्थितम् अस्ति।

जागीरोड्

জাগীৰোড
नगरम्
Country  India
State असम
जिला मोरीगांव
Population
 (२०११)
 • Total १७,७३९
भाषाः
 • कार्यालयी तिवा and असमीया
Time zone UTC+५:३० (आई.एस.टी)
पिन
७८२४१०
दूरभाषसङ्केतः +९१३६७७
Vehicle registration AS 21

व्युत्पत्तिः सम्पादयतु

पूर्वं नखोला इति नाम्ना प्रसिद्धम् आसीत्, परन्तु भारतस्य ब्रिटिशशासने बाङ्गलादेशस्य नोआखाली इति नामेन सह बहुधा भ्रमस्य कारणात् अस्य स्थानस्य परिवर्तनं जागीरोड् इति कृतम्। यतः मोरिगांवस्य एकं स्थानं जागी इति मार्गः अस्मात् स्थानात् गच्छति।[१]

प्राचीनकाले कचारिभिः सह जोङ्गलबल्हुभिः सह युद्धम् आसीत्। सः पराजितः सन् निवृत्तः अभवत्। यत्र सः कलङ्गस्य जलं पिबितुं स्थगितवान्, तत् पश्चात् राहा इति नाम्ना प्रसिद्धम् अभवत्। कलङ्गं उत्प्लुत्य पलायितं यत्र स्थानं जगी इति एवं च जगीरोड् इति प्रसिद्धं स्थानम्।[२]

भूगोलशास्त्र सम्पादयतु

जागीरोड् भारतस्य असमस्य मोरिगांवमण्डले स्थितं नगरम् अस्ति। इदं ब्रह्मपुत्रनद्याः दक्षिणतटे गुवाहाटी-नगरात् पूर्वदिशि प्रायः ५५ किलोमीटर् दूरे स्थितम् अस्ति।

समुद्रतलात् ५२ मीटर् परिमितं ऊर्ध्वता अस्य नगरस्य, निम्नपर्वतैः, उपत्यकैः च लक्षणीये प्रदेशे स्थितम् अस्ति। अयं क्षेत्रः ब्रह्मपुत्र-उपत्यकायाः भागः अस्ति, यस्याः उर्वरजलोढभूमिः प्रसिद्धा अस्ति। देशस्य सर्वाधिक उत्पादक कृषि प्रदेशेषु अन्यतमः अस्ति।

इतिहास सम्पादयतु

अस्य नगरस्य प्राचीनकालस्य समृद्धः इतिहासः अस्ति। अस्मिन् क्षेत्रे एकदा तिवाः, कचारीः, कार्बीः च इत्यादयः विविधाः जनजातयः-समुदायाः च निवसन्ति स्म। मध्ययुगीनकाले जगीरोड् तिवाराज्यस्य भागः आसीत्, यस्मिन् तिवावंशस्य शासनम् आसीत्।[१]

यातायात सम्पादयतु

मार्गं सम्पादयतु

राष्ट्रियराजमार्गः २७ , भारतस्य पूर्वपश्चिमराष्ट्रियराजमार्गः यः पोरबन्दरतः आरभ्य सिलचरनगरे समाप्तः भवति। जगीरोड् मार्गेण गत्वा राजधानी गुवाहाटीं जागीरोड् इत्यनेन सह सम्बध्दयति। मोरीगांवमार्गेण जगीरोडः अपि मोरीगांवेन सह सम्बद्धः।

रेलः सम्पादयतु

जगीरोड् रेलस्थानकम् अपि जागीरोड् रेलस्थानकम् इति रेलस्थानकम् अस्ति।

भारतीयरेलमार्गस्य गुवाहाटी-लामडिंग् लाईन जागीरोड् रेलस्थानकेन गच्छति। अस्मिन् स्टेशने बहवः अन्तरनगरीय-यात्री-रेलयानानि स्थगितानि सन्ति।

सन्दर्भः सम्पादयतु

  1. १.० १.१ "সংক্ষিপ্ত ৰুপত মৰিগাঁও জিলাৰ ইতিহাস, অতীত আৰু বৰ্তমান (in Assamese)". vikaspedia.in. 
  2. Deu Langkhui, Dr. Rita Choudhary
"https://sa.wikipedia.org/w/index.php?title=जागीरोड&oldid=478048" इत्यस्माद् प्रतिप्राप्तम्