जिनेन्द्रबुद्धिः एकः वैय्याकरणः वर्तते । एतेन न्यासमञ्जरी इति ग्रन्थः लिखितः । एषः बौद्धपन्थीयः आसीत् इति ज्ञायते । एतस्य कालः प्रायः अष्टमशताब्दः इति उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=जिनेन्द्रबुद्धिः&oldid=395385" इत्यस्माद् प्रतिप्राप्तम्