कार्बेट् राष्ट्रियोद्यानम्

(जिम् कार्बेट् राष्ट्रियोद्यानम् इत्यस्मात् पुनर्निर्दिष्टम्)

उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।

Jim Corbett National Park
Bengal tiger in Corbett National Park
Map showing the location of Jim Corbett National Park<div style="position: absolute; z-index: 2; top: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; left: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; height: 0; width: 0; margin: 0; padding: 0;">
स्थानम् Nainital, Uttarakhand, India
समीपस्थं  नगरम् Ramnagar
निर्देशाङ्काः २९°३२′५५″ उत्तरदिक् ७८°५६′७″ पूर्वदिक् / 29.54861°उत्तरदिक् 78.93528°पूर्वदिक् / २९.५४८६१; ७८.९३५२८निर्देशाङ्कः : २९°३२′५५″ उत्तरदिक् ७८°५६′७″ पूर्वदिक् / 29.54861°उत्तरदिक् 78.93528°पूर्वदिक् / २९.५४८६१; ७८.९३५२८
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2
निर्मितिः 1936
वीक्षकाः 500,000[१] (in 1999)
निर्वाहकसंस्था Project Tiger, Government of Uttarakhand, Wildlife Warden, Jim Corbett National Park
Official website

धूमशकटमार्गः सम्पादयतु

समीपे रामनगरे धूमशकटस्थानकमस्ति ।

वाहनमार्गः सम्पादयतु

देहलीतः २१० कि.मी. दूरे भवति।

वीथिका सम्पादयतु

  1. Sinha, B. C., Thapliyal, M. and K. Moghe. "An Assessment of Tourism in Corbett National Park". Wildlife Institute of India. आह्रियत 2007-10-12.