जियोन महोत्सवः (祇園祭, Gion Matsuri) जापानदेशस्य बृहत्तमेषु प्रसिद्धेषु च उत्सवेषु अन्यतमः अस्ति, यः प्रतिवर्षं क्योटोनगरे जुलाईमासे भवति ।मध्यक्योटोनगरे तथा च क्योटोनगरस्य प्रसिद्धे जियोन्मण्डले स्थिते महोत्सवस्य संरक्षकतीर्थे यासाकातीर्थे बहवः कार्यक्रमाः भवन्ति , येन उत्सवस्य नाम दत्तम् । औपचारिकरूपेण एषः शिन्टो-उत्सवः अस्ति, तस्य मूलप्रयोजनानि च रोगजनकानाम् अस्तित्वानां शुद्धिः, शान्तिः च आसीत् ।अस्मिन् उत्सवे बहवः अनुष्ठानाः भवन्ति, परन्तु अयं प्लवकानां यामाबोको जुन्को शोभायात्राद्वयस्य कृते प्रसिद्धः अस्ति, ये १७ जुलै दिनाङ्के भवन्ति तथा २४.

जियोन महोत्सवः

बाह्यलिङ्कः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जियोन_महोत्सवः&oldid=485854" इत्यस्माद् प्रतिप्राप्तम्