जे साई दीपक

(जे. साइ दीपक इत्यस्मात् पुनर्निर्दिष्टम्)

जे. साइ दीपक भारतीयाधिवक्ताः एकः भारतीयः मुकदमेबाजः अस्ति यः मुख्यतया भारतत्रयस्य लेखकत्वेन प्रसिद्धः अस्ति । वकीलरूपेण सः भारतस्य सर्वोच्चन्यायालयस्य,दिल्लीनगरस्य उच्चन्यायालयस्य च समक्षं अभ्यासं करोति|[१][२][३] [४][५]

अधिवक्ता
जे. साइ दीपक
जे. साइ दीपक, 2017
नागरिकता भारतीय
शिक्षणस्य स्थितिः अण्णा विश्वविधालय Edit this on Wikidata
वृत्तिः अधिवक्ता&Nbsp;edit this on wikidata

अध्ययनम्बाल्यञ्च सम्पादयतु

तस्य परिवार द्राविड ब्राह्मणस्य अस्ति |[६] सः यन्त्रशास्त्रानुसारन्नभियांत्रिकिं अण्णा विश्वविधालय अन्तः पठितवन्ति | सोविधि्वक्तुश्शास्त्रं भारतीयप्रौद्यौगिकीसंस्थानम्, खडगपुरम् अन्तोऽपि पठितवन्ति | [१]

जामियामिलियेस्लामिया विवाद सम्पादयतु

३० अप्रिल २०२० तिथ्या सोजामियामिलियेस्लामियां व्याख्यानं आमन्त्रितददाति| परन्तु तस्मादेतल्लोप्यते यस्मादैतन्नेच्छाम इति जामियामिलियेस्लामियां छात्राः वदन्ति। [७]

आलोचना सम्पादयतु

जे.साई दीपकः स्वस्य कथनस्य अनुरूपं चेरी-पिकिंग्-सिद्धान्तान् आलोचितः अस्ति तथा च सः पूर्वमेव विद्यमानवैकल्पिकसिद्धान्तैः सह सूचनां दातुं असफलः अभवत् ।[८][९] सः सुब्रमण्यमस्वामी, राजीव मल्होत्रा, संजीव सान्याल, आनन्दरङ्गनाथन्, स्मिता प्रकाशः, अभिजीतचवदा च सह आङ्ग्लभाषिणां हिन्दुत्वविचारकाणां भागः अस्ति, ये प्राचीनहिन्दुसभ्यतायाः श्रेष्ठतायाः विषये मतं धारयन्ति।[१०]

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जे_साई_दीपक&oldid=479539" इत्यस्माद् प्रतिप्राप्तम्