जे शेट्टी एकः पूर्वभिक्षुः अस्ति यः अधुना पुरस्कारविजेता मेजबानः, कथाकारः, वायरल् सामग्रीनिर्माता च अस्ति । २०१६ तमे वर्षे स्वस्य विडियोचैनलस्य आरम्भात् आरभ्य,जे शेट्टी इत्यस्य अन्वेषणात्मकाः विडियो ४ अरबवारं यावत् दृष्टाः, तथा च सः २ कोटिभ्यः अधिकानां अनुयायिनां वैश्विकं अनुसरणं प्राप्तवान्.. एतेन सः अन्तर्राष्ट्रीयस्तरस्य अन्तर्जालस्य सर्वाधिकं दृष्टेषु जनासु अन्यतमः भवति।

जय शेट्टी
जन्म ६ सितम्बर १९८७
लण्डन्, इङ्ग्लैण्ड्
शिक्षणम् राज्ञी एलिजाबेथस्य विद्यालयः, कास व्यापार विद्यालय
वृत्तिः लेखकः, प्रभावक,व्यवसायी
भार्या(ः) राधि देवलुकिया

तस्य जन्म १९८७ तमे वर्षे सेप्टेम्बर्-मासस्य ६ दिनाङ्के अभवत् ।तस्य माता गुजराती, पिता तुलुवा अस्ति । सः ब्रिटिश-भारतीयः अस्ति यः उत्तरलण्डन्-नगरस्य बार्नेट्-नगरे स्वमातापितृभिः सह हिन्दुपरिवारे अनुजभगिन्या च सह वर्धितः । सः क्वीन् एलिजाबेथ्-विद्यालये अध्ययनं कृतवान्, बार्नेट् ततः लण्डन्-विश्वविद्यालयस्य सिटी-नगरस्य कास्-व्यापारविद्यालये स्नातकपदवीं प्राप्तवान् । शेट्टी स्वपत्न्या राधि देवलुकिया शेट्टी इत्यनेन सह कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरे निवसति ।

यदा जे बालकः आसीत् तदा केचन जनाः तं किञ्चित् गोल-मटोलः इति कारणेन विडम्बयन्ति स्म । परन्तु ते कठिनसमयाः तं दुःखितं न कृतवन्तः। जे अपि साहसिककार्यं कृतवान् यत् सः विद्यालये कतिपयानि वाराः विपत्तौ कृतवान् यतः सः कोऽस्ति इति चिन्तयितुं प्रयतमानोऽभवत् । यदा सः १६ वर्षीयः आसीत् तदा सः स्वस्य निकटतममित्रद्वयं त्यक्तवान् । एकः मित्रः कारदुर्घटने मृतः, अपरः हिंसायाम् आहतः । एतानि दुःखदविषयाणि जयस्य बहु चिन्तनं कृतवन्तः यत् जीवनं कियत् विशेषम् इति। सः जीवनस्य बृहत्तरं कारणं अन्विष्य स्वजीवनं सार्थकं कर्तुम् इच्छति स्म ।

१८ वर्षीयः गौरङ्गदास्वेन् इति भिक्षुं मिलित्वा जयः स्वस्य कृते सफलतां पुनः परिभाषितुं आरब्धवान् । सः इदानीं धनस्य, यशस्य, शक्तिस्य च विरुद्धं सेवायाः, प्रभावस्य, अनुरागस्य च जीवनं इच्छति स्म । कास् बिजनेस स्कूलतः व्यवहारविज्ञानस्य प्रथमश्रेणीयाः बीएससी (ऑन्स्) उपाधिं प्राप्य, विश्वे परिवर्तनं कर्तुं प्रेरितवान्, २२ वर्षे सः सम्पूर्णे भारते यूरोपे च भिक्षुरूपेण निवसितुं अगच्छत् सः स्वसूटानां व्यापारं वस्त्रेण कृतवान्, शिरः मुण्डितवान्, ३ वर्षाणि यावत् व्यायामशालायाः लॉकरात् बहिः निवसति स्म ।

प्रातः ४वादने जागरणं, शीतलस्नानं, सरलतया भोजनं च नित्यं कार्यं आसीत् ।

जे प्रतिदिनं ४-८ घण्टाः ध्यानं कृत्वा मनः प्रशिक्षितुं विविधानि जलं भोजनं च उपवासं न कृत्वा प्रयोगं कृतवान् । प्रायः अत्यन्तवातावरणेषु (उष्णशीतेषु) ध्यानस्य अभ्यासं कुर्वन् सः श्वसनस्य, मनःनियन्त्रणस्य च प्राचीनाभ्यासान् ज्ञातवान् । सः पूर्वस्य कालातीतदर्शनानां विज्ञानानाञ्च अतीव गभीरतया अध्ययनं कृतवान्, आधुनिकजगत् कृते सम्पर्कं सन्देशं च द्रष्टुं केन्द्रितः । अर्धं दिवसं व्यक्तिगतवृद्धौ अपरं च अन्येषां साहाय्यार्थं व्यतीतम् । अस्मिन् व्यक्तिगतं सामूहिकं च ध्यानं, अध्ययनं, चिन्तनं च शिक्षणं परोपकारं च यावत् सर्वं समावेशितम् आसीत् । ३ वर्षाणि यावत् जे स्थायिग्रामनिर्माणे, प्रतिदिनं १० लक्षं भोजनं वितरन्तः खाद्यकार्यक्रमेषु साहाय्यं कृतवान् तथा च विश्वे सहस्राब्दीयजनानाम् चेतनायाः, कल्याणस्य, सफलतायाः च विषये प्रशिक्षणं दत्तवान्

भिक्षुजीवनात् अग्रे गत्वा जे पुनः स्वमातृपितृभिः सह लण्डन्नगरे निवसति स्म यस्य नाम धनं नासीत् । सः मासान् यावत् जगतः विषये स्वस्य अद्यतनीकरणं कृतवान् ।

शेट्टी एक्सेन्चर इत्यत्र स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्, डिजिटलरणनीत्यां कार्यं कृत्वा, कम्पनीयाः कार्यकारीणां कृते सामाजिकमाध्यमप्रशिक्षकरूपेण च । तस्य कार्येण एरियाना हफिङ्ग्टन इत्यस्याः ध्यानं आकर्षितम्, सा तं हफिंग्टन-पोस्ट्-पत्रिकायाः कृते सम्बन्धादिविषयेषु भिडियो-निर्माणार्थं नियुक्तवती । शेट्टी इत्यनेन अनेकैः सार्वजनिकव्यक्तिभिः सह साक्षात्कारः कृतः अस्ति ।

शेट्टी नेशनल् जियोग्राफिक चेजिंग् जीनियस काउन्सिल २०१७ तथा एशियाई मीडिया अवार्ड्स् २०१६ सर्वोत्तम ब्लोग् इत्यत्र मान्यतां प्राप्तवती । शेट्टी २०१६ तमस्य वर्षस्य आईटीवी एशियन मीडिया पुरस्कारस्य, २०१८ तमस्य वर्षस्य स्ट्रीमी पुरस्कारस्य च पुरस्कारप्राप्तिका आसीत् ।

२०१९ तमे वर्षे शेट्टी इत्यनेन "On Purpose" इति पॉड्कास्ट् प्रारब्धम् । प्रथमवर्षे ६४ मिलियनवारं एतत् पोड्कास्ट् डाउनलोड् कृतम् । फोर्ब्स्-पत्रिकायाः अनुसारं ऑन पर्पोज् इति विश्वस्य प्रथमाङ्कस्य स्वास्थ्य-पॉड्कास्ट् अभवत् ।

२०१९ तमस्य वर्षस्य एप्रिलमासे शेट्टी द एशियन अवार्ड्स् इत्यस्मिन् उत्कृष्टा उपलब्धि ऑनलाइन पुरस्कारेण सम्मानितः अभवत् तथा च मे २०१९ तमे वर्षे ११ तमे शॉर्टी पुरस्कारे बेस्ट् इन हेल्थ एण्ड् वेलनेस् इति पुरस्कारं प्राप्तवान्

२०१९ तमे वर्षे यदा शेट्टी इत्यस्य उपरि उद्धरणं चोरीकृत्य आरोपः आसीत् तदा तस्य इन्स्टाग्रामतः ११३ पोस्ट् अपसारिताः आसन्।आरोपस्य अनन्तरं शेट्टी एट्रिब्यूशन इत्यस्य विषये अधिकं सावधानः अस्ति।

शेट्टी एलेक्स कुष्णेर् इत्यनेन सह एकस्याः विडियो निर्माणकम्पन्योः Icon Media इत्यस्य सहसंस्थापकः अस्ति ।२०२१ तमे वर्षे शेट्टी तस्य पत्नी राधि इत्यनेन सह आयुर्वेदात् प्रेरितम् एडाप्टोजेनिकं ब्राण्ड् "Sama Tea" इति ब्राण्ड् प्रारब्धम् ।२०२२ तमे वर्षे शेट्टी मेडिटेशन प्रोडक्ट् कम्पनी "Calm" इत्यस्य रूपेण सम्मिलितवती "मुख्य प्रयोजन अधिकारी"।

सः “Think Like a Monk” इति आश्रमे निवसतः अनुभवानां आधारेण तनावस्य न्यूनीकरणस्य, ध्यानस्य उन्नयनस्य च विषये पुस्तकं लिखितवान् । २०२० तमे वर्षे प्रकाशितं पुस्तकं सर्वाधिकविक्रयणं जातम् । २०२३ तमे वर्षे सः “8 Rules of Love: How to Find It, Keep It and Let It Go” इति प्रकाशितवान् यत् न्यूयॉर्क-नगरस्य सर्वोत्तम-विक्रेता-सूचौ अभवत् ।

[१] [२] [३] [४]

  1. "https://sa.wikipedia.org/wiki/%E0%A4%B2%E0%A4%A8%E0%A5%8D%E0%A4%A1%E0%A4%A8%E0%A5%8D". 
  2. "https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%B2%E0%A4%BF%E0%A4%AB%E0%A5%8B%E0%A4%B0%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE". 
  3. "https://sa.wikipedia.org/wiki/%E0%A4%AD%E0%A4%BE%E0%A4%B0%E0%A4%A4%E0%A4%AE%E0%A5%8D". 
  4. "https://sa.wikipedia.org/wiki/%E0%A4%A8%E0%A5%8D%E2%80%8D%E0%A4%AF%E0%A5%82_%E0%A4%AF%E0%A5%89%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%8D". 
"https://sa.wikipedia.org/w/index.php?title=जे_शेट्टी&oldid=482596" इत्यस्माद् प्रतिप्राप्तम्