सोनार् खिल् – Golden Fort जैसल्मेरदुर्गं क्रिस्ताब्दे ११५६ तमे वर्षे निर्मितम् । अस्य Golden fort इत्यपि नामधेयम् अस्ति । एतत् दुर्गं पीतशिलाभिः निर्मितम् अस्ति इत्यतः एवं नाम आगतम् । सूर्यप्रकाशे दुर्गं स्वर्णमिव प्रकाशते । पर्वतप्रदेशे अनेकानि वैष्णवमन्दिराणि जैनमन्दिराणि च सन्ति । अत्र बहूनि सुन्दरशिल्पानि द्रष्टुं शक्यन्ते ।

जैसलमेरदुर्गम् सम्पाद्यते
Jaisalmer Quilla or Sonar Quila
Part of Jaisalmer State Rajputana
Jaisalmer district, Rajasthan
Jaisalmer Fort panorama
जैसलमेरदुर्गम् सम्पाद्यते is located in Rajasthan
जैसलमेरदुर्गम् सम्पाद्यते
जैसलमेरदुर्गम् सम्पाद्यते
अवस्थानम् २६°५४′४६″उत्तरदिक् ७०°५४′४५″पूर्वदिक् / 26.9127°उत्तरदिक् 70.9126°पूर्वदिक् / २६.९१२७; ७०.९१२६निर्देशाङ्कः : २६°५४′४६″उत्तरदिक् ७०°५४′४५″पूर्वदिक् / 26.9127°उत्तरदिक् 70.9126°पूर्वदिक् / २६.९१२७; ७०.९१२६
प्रकारः Desert Fortification
प्रादेशिकतथ्यानि
नियन्त्रितम् Jaisalmer State
सार्वजनिकानां
 प्रवेशः
Yes
स्थितिः Protected Monument
क्षेत्रेतिहासः
निर्माणम् 1155 AD
निर्माता Rawal Jaisal
रक्षणविषयक-तथ्यानि
अधिग्राहिणः About a quarter of Jaisalmer's population
{{{टिप्पणी}}}

सुन्दरभवनानि सम्पादयतु

अनेके धनिकाः अत्र भवनानि निर्मितवन्तः सन्ति ।पीताभिः वालुकाशिलाभिः निर्मितानि एतानि भवनानि अतीव कलात्मकानि सुन्दराणि च सन्ति । एतेषां द्वारेषु गजाः रक्षणं कुर्वन्ति । एतेषु प्रासादेषु नाथमलजीहवेली, सलीं सिङ्ग की हवेली, पटवों की हवेली इत्यादीनि ३०० वर्षप्राचीनानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=जैसलमेरदुर्गम्&oldid=461165" इत्यस्माद् प्रतिप्राप्तम्