फलकम्:Use Indian English

जोन्हाजलपातः
क्षेत्रम् राञ्चीमण्डलम्, झारखण्डराज्यम्
भौगोलिकस्थितिः २३°२०′३०″ उत्तरदिक् ८५°३६′३०″ पूर्वदिक् / 23.34167°उत्तरदिक् 85.60833°पूर्वदिक् / २३.३४१६७; ८५.६०८३३
औन्नत्यम् 17 मीटर (56 फ़ुट)
उत्सप्रवाहः राधानदी

जोन्हाजलपातः गौतमधाराजलपातः इति नाम्ना अपि प्रसिद्धः विद्यते। अयं जलपातः भारतस्य झारखण्डराज्यस्य राञ्चीमण्डले विद्यते।

जलपातः सम्पादयतु

पर्वतेषु लम्बमाननां जलपातानां कोटौ अयं जोन्हाजलपातः अन्तर्भवति। गङ्गानद्याः उपनदीत्वेन विद्यमानायाः रोरू नद्याः अयं जलपातः प्रभवति।[१] ७२२ सोपानानाम् अवरोहणं कुर्मः चेत् अस्य जलपातस्य समीपं गन्तुं शक्नुमः।[२]जलपाते जलम् ४३ मीटर् उपरिष्टात् पतति।[३]

जोह्नाजलपातः

  1. Bharatdwaj, K (2006). Physical Geography: Hydrosphere By K. Bharatdwaj. ISBN 9788183561679. आह्रियत 2010-05-02. 
  2. "Jonha Falls". must see India. Archived from the original on 2 May 2010. आह्रियत 2010-04-29. 
  3. "High and dry- Dasam drained, Hundru a trickle". The Telegraph 29 April 2009. आह्रियत 2010-04-29. 
"https://sa.wikipedia.org/w/index.php?title=जोन्हाजलपातः&oldid=480367" इत्यस्माद् प्रतिप्राप्तम्