टेलर स्विफ्टस्य सांस्कृतिकप्रभावः

अमेरिकनसङ्गीतकारः टेलर स्विफ्ट (जन्म १९८९) इत्यनेन स्वस्य सङ्गीतेन, कलात्मकतायाः, प्रदर्शनेन, प्रतिबिम्बेन, दृष्टिकोणैः, क्रियाभिः च लोकप्रियसंस्कृतौ प्रभावः कृतः, यत् प्रायः प्रकाशनैः टेलर स्विफ्ट् प्रभावः इति उच्यते २००६ तमे वर्षे १६ वर्षीयः स्वतन्त्रः गायिका-गीतकारः इति रूपेण पदार्पणं कृत्वा स्विफ्ट् स्वस्य सम्पूर्णे करियर-काले निरन्तरं प्रसिद्धिं, सफलतां, जनजिज्ञासां च सञ्चितवती, सांस्कृतिकव्यक्तिः अभवत।

Taylor Swift in a gold dress
असंख्यप्रकाशनानि शिक्षाविदः च टेलर स्विफ्ट् इत्यस्मै २१ शताब्द्याः बृहत्तमः पॉपस्टारः, प्रभावशालिनः च सङ्गीतकलाकारः इति मन्यन्ते

एकविंशतिशतकस्य अग्रणीरूपेण गण्यते स्विफ्टः बहुमुखीसङ्गीतक्षमता, गीतलेखनपराक्रमः, व्यापारतीक्ष्णता च इति कारणेन प्रसिद्धा अस्ति येन विश्वव्यापीरूपेण अनेकाः कलाकाराः उद्यमिनः च प्रेरिताः सन्ति सा देशसङ्गीतस्य आरम्भं कृतवती, पॉप् मध्ये प्रविष्टवती, वैकल्पिकरॉक्, इन्डी लोकशैल्याः इलेक्ट्रॉनिकशैल्याः च अन्वेषणं कृतवती, सङ्गीतविधायाः सीमां धुन्धलं कृतवती । समीक्षकाः तां चार्टसफलतायाः, समीक्षकप्रशंसायाः, तीव्रप्रशंसकसमर्थनस्य च दुर्लभसंयोजनं धारयन्त्याः सांस्कृतिकक्विन्टेस्सेन्सरूपेण वर्णयन्ति, येन सा सङ्गीतक्षेत्रे अपि च ततः परं व्यापकं प्रभावं प्रतिक्रियां च कर्तुं समर्था भवति | सशक्तराजनैतिक-आर्थिक-उत्तोलनेन स्विफ्ट्-इत्यनेन स्वस्य प्रभावस्य सामाजिक-माध्यम-शक्तेः च उपयोगः उद्योगस्य, समाजस्य च अन्तः विषयान् प्रकाशयितुं, स्पोटिफाई, एप्पल्-म्यूजिक्, टिकट-मास्टर-इत्यत्र सुधारं पोषयति, अनुबन्धानां रिकार्डिङ्गं च कलाकारानां, स्वामिनः, बौद्धिकानां च अधिकारानां विषये जागरूकतां च पोषयति सम्पत्तिः, निगमलोभः, लैङ्गिकतावादः, जातिवादः च, तथैव संवीक्षणं आलोचनां च प्राप्नोति ।

एल्बमयुगस्य अन्ते यावत् अन्तर्जालस्य उदयपर्यन्तं स्विफ्ट् इत्यनेन २०००, २०१०, २०२० दशकेषु सामान्यजनस्य कृते सङ्गीतस्य वितरणं, ग्रहणं, उपभोगः च कथं भवति इति परिवर्तनस्य घोषणा कृता तस्याः निरन्तरं व्यावसायिकसफलता पत्रकारैः अपूर्वा इति मन्यते, यत्र एल्बमविक्रयणं, डिजिटलविक्रयणं, स्ट्रीमिंग्, एयरप्ले, विनाइलविक्रयणं, चार्ट्स्, भ्रमणं च एकत्रैव अद्वितीयाः उपलब्धयः सन्ति ब्लूमबर्ग् बिजनेसवीक् इत्यनेन उक्तं यत् स्विफ्ट् "द म्यूजिक इण्डस्ट्री" इति, तस्याः अनेकेषु सम्माननीयेषु उपनामसु अन्यतमम् । बिलबोर्डस्य अनुसारं स्विफ्ट् "एकः अधिवक्ता, एकः शैलीचिह्नः, एकः विपणनविजः, एकः प्रचुरः गीतकारः, एकः दृश्यसीमानां धक्काकः, एकः अभिलेख-भङ्गः मार्ग-योद्धा च अस्ति|

स्विफ्टः समीक्षात्मकस्य आकर्षणस्य, बौद्धिकसंशोधनस्य, मीडिया अध्ययनस्य, सांस्कृतिकविश्लेषणस्य च प्रमुखः विषयः अस्ति, सामान्यतया अन्तर्जालसंस्कृतेः, प्रसिद्धसंस्कृतेः, आशावादस्य, नारीवादस्य, पूंजीवादस्य, उपभोक्तृवादस्य, अमेरिकनवादस्य, उत्तर-उत्तर-आधुनिकतावादस्य, तथा च विभिन्नानां समाजसंगीतशास्त्रीयघटनानां अवधारणासु केन्द्रितः अस्ति विद्वांसः स्विफ्टस्य प्रबलसांस्कृतिकस्थानं, तस्याः जनसञ्चारमाध्यमधारणायाः ध्रुवीकरणप्रवृत्तेः अभावेऽपि, तस्याः संगीतसंवेदनशीलतां कलात्मका अखण्डतां च, वैश्विकं च अन्तरपीढीगतं च आकर्षणं, विपणनप्रवृत्तीनां कुशाग्रता, तथा च स्विफ्टस्य, तस्याः प्रशंसकवर्गस्य, निन्दकानां, तथा च मुख्यधारामाध्यमाः . विभिन्नाः शैक्षणिकसंस्थाः स्विफ्ट् विषये पाठ्यक्रमं प्रददति ।

यशः तारकत्वं च सम्पादयतु

टेलर स्विफ्ट् सर्वकालिकस्य सर्वाधिकविक्रयितसङ्गीतकलाकारानाम् एकः अस्ति . [१] तस्याः १० स्टूडियो एल्बमाः प्रकाशिताः— टेलर स्विफ्ट् (२००६), <i id="mwWw">फीयरलेस्</i> (२००८), स्पीक नाउ (२०१०), रेड (२०१२), ९८९ (२०१४), रिपुटेशन (२०१७), लवर (२०१९), लोककथा (२०२०), <i id="mwaQ">एवरमोर्</i> (२०२०), तथा अर्धरात्रयः (२०२२); तथा त्रीणि पुनः रिकार्ड् कृतानि एल्बमानि— फीयरलेस (टेलरस्य संस्करणम्) (२०२१), रेड् (टेलरस्य संस्करणम्) (२०२१), तथा च स्पीक नाउ (टेलरस्य संस्करणम्) (२०२३) । सर्वेषां समर्थनं भिन्न-भिन्न-सङ्ख्यायाः एकलगीतैः कृतम् आसीत्, तस्याः अ-एल्बम-गीतानि सहकार्यं च विहाय, [२] तथा च व्यावसायिकरूपेण लाभप्रदाः, सङ्गीतसमीक्षकैः सकारात्मकरूपेण च प्राप्ताः बिलबोर्ड् इत्यनेन टिप्पणीकृतं यत् केवलं मुष्टिभ्यां कलाकारानां कृते स्विफ्टस्य चार्टसफलतायाः, समीक्षकाणां प्रशंसायाः, प्रशंसकसमर्थनस्य च त्रिफेक्टा अस्ति, यस्य परिणामेण तस्याः व्यापकः प्रभावः अभवत्

अनेकाः प्रकाशनानि स्विफ्टस्य लोकप्रियतां दीर्घायुषः च २० शताब्द्याः आरभ्य अदृष्टस्य "अविरामस्य" प्रसिद्धेः "वैश्विकप्रभावस्य" च प्रकारस्य रूपेण टिप्पणीं कुर्वन्ति । [३] CNN -इत्यस्मै स्विफ्ट् २०१० तमे दशके देश- तारकरूपेण आरब्धवान्, "सर्वकालिक-संगीत-टाइटन्" इति रूपेण च समाप्तवान् । [४] न्यूयॉर्क-नगरस्य लेखिका जोडी रोजेन् स्विफ्ट्-इत्यस्य विश्वस्य बृहत्तमः पॉप्-तारकः इति नामकरणं कृतवती, तस्मात् तस्याः समवयस्काः "द्वितीयस्थानस्य कृते स्पर्धां कुर्वन्ति" इति । न्यूयॉर्क टाइम्स् इति पत्रिकायाः लेखकः बेन् सिसारिओ इत्यनेन स्विफ्टस्य सांस्कृतिकप्रभुत्वस्य तुलना १९८० तमे दशके माइकल जैक्सन् - मैडोना -योः वर्चस्वेन सह कृता, यत् "मनोरञ्जनव्यापारेण विखण्डित-२१ शताब्द्यां प्रतिकृतिः कर्तुं असम्भवः इति बहुधा स्वीकृतम्" इति [५] स्विफ्ट् इतिहासस्य सर्वाधिकं धनी महिलासङ्गीतकारः अस्ति, तस्याः सम्पत्तिः २०२३ तमे वर्षे १७ वर्षेषु ७४० मिलियन डॉलरः अभवत् ।

सांस्कृतिक सर्वव्यापीता सम्पादयतु

पत्रकाराः स्विफ्ट् इत्यस्य सांस्कृतिकस्पर्शशिला इति वर्णयन्ति । गार्जियनपत्रिकायाः स्तम्भकारः ग्रेग् जेरिको स्विफ्ट् इत्यस्य नाम "सांस्कृतिकजीवन्तता" इति दत्तवान् यस्य निरन्तरलोकप्रियता, अन्तर्जालयुगेन उच्चारिता, रोलिंग स्टोन्स् , बब् डायलन्, डेविड् बोवी, ब्रूस् स्प्रिंगस्टीन् तथा यू२ इत्येतयोः लोकप्रियता अतिक्रान्तवती, येषां सर्वेषां अल्पायुषः व्यावसायिकः आसीत् तथा क्रिटिकल् प्राइम्, यदा तु स्विफ्ट् Midnights इत्यनेन सह स्वस्य करियरस्य १८ तमे वर्षे सफलतां प्राप्नोत् । जेरिको इत्यनेन २०२२ तमस्य वर्षस्य संख्यात्मकं इन्फोग्राफिक्स् उद्धृतं यत् केवलं ड्रेक, कान्ये वेस्ट्, बियोन्से च लोकप्रियतायाः दृष्ट्या स्विफ्ट् इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्ति स्म । [६] स्लेटस्य क्रिस मोलान्फी इत्यनेन उक्तं यत् स्विफ्टस्य करियरं बीटल्स् -समूहस्य अपेक्षया अधिककालं यावत् स्थापितं, एकदा "अतुलनीय" इति गणितस्य समूहस्य अभिलेखान् भङ्गयित्वा । एले इत्यनेन तां "आकाशीयस्तरयोः पॉप् मेगास्टार" [७] इति वर्णितम्, वैनिटी फेयर इत्यनेन च तां "विश्वस्य बृहत्तमः पॉप् स्टार" इति उक्तम् ।

Within celebrity culture, स्विफ्टस्य सङ्गीतं, जीवनं, प्रतिबिम्बं च ध्यानस्य बिन्दवः सन्ति । [८] स्विफ्ट् २००६ तमे वर्षे स्वस्य नामधेयस्य प्रथमस्य स्टूडियो-एल्बमस्य विमोचनेन किशोर-मूर्तिः अभवत्, [९] ततः परं लोकप्रियसंस्कृतौ प्रबलः व्यक्तिः अभवत्, [१०] प्रायः पॉप्-चिह्नम् अथवा दिवा इति उच्यते [११] [१२] ग्रीनसबर्ग्-नगरस्य पिट्सबर्ग्-विश्वविद्यालयस्य गेल-पामेर्लेउ-इत्यनेन स्विफ्ट-प्रसिद्धेः श्रेयः वैश्वीकरणस्य श्रेयः दत्तः, तस्याः सामाजिक-संक्रमणः इति उक्तः, यस्य लाभः "२४-घण्टानां, वैश्विक-सम्बद्धतायाः समये विद्यमानस्य, यदा सर्वे जानन्ति यत् अन्ये सर्वे किं चिन्तयन्ति, किं कुर्वन्ति च" इति [१३] साल्फोर्डविश्वविद्यालयस्य क्रिस्टी फेयरक्लो इत्यनेन स्विफ्ट् इत्यस्य नाम "सांस्कृतिकब्रह्माण्डस्य केन्द्रम्" इति उक्तम् । [१४] द रिङ्गर् ' s केट निब्स् लिखितवान्, स्विफ्टः अपरिहार्यः अस्ति यतः तस्याः सङ्गीतं "समकालीनसार्वजनिकजीवनस्य ऊतकस्य गभीरं संतृप्तं भवति भवेत् अस्माकं रोचते वा न वा। [१५] अतः स्विफ्टस्य करियर-विकल्पानां परिणामः सङ्गीत-उद्योगे सुधारः भवति । २०१६ तमे वर्षे बिलबोर्ड् इत्यनेन मतं दत्तं यत् केवलं दशकपुराणं करियरं कृत्वा अपि स्विफ्ट् इत्यनेन "अनिर्वचनीयः" सांस्कृतिकः प्रभावः दर्शितः । [७] समयः स्विफ्ट् इत्यस्य २०१०, २०१५, २०१९ च १०० प्रभावशालिनः जनानां क्रमाङ्कनं कृतवान् । २०१४ तमे वर्षे सा फोर्ब्स् ' ३० अण्डर ३० सूचीयां सङ्गीतवर्गे नामाङ्किता । [१६] स्विफ्ट् २०१५ तमे वर्षे फोर्ब्स् ' १०० सर्वाधिकशक्तिशालिनः महिलानां सूचीयां समाविष्टा कनिष्ठतमा महिला अभवत्, सा ६४ स्थाने अभवत् सा २०१९ तमे वर्षे सर्वाधिकं गूगल-कृता महिला आसीत्, २०२२ तमे वर्षे च संगीतकारः आसीत् [१७] [१८]

अमेरिकन प्रतीक सम्पादयतु

 
स्विफ्टस्य प्रारम्भिकं बालिका-पार्श्वे- प्रतिबिम्बं तां "अमेरिका-देशस्य प्रियतमम्" इति कृतवती ।

पत्रकाराः स्विफ्टस्य प्रसिद्धिं अमेरिकनवादेन सह सम्बध्दयन्ति । निब्स् इत्यस्य मते Fearless इत्यनेन सह स्विफ्ट् स्वस्य शिल्पस्य कारणेन "औद्योगिक-श्रेणीयाः अमेरिकन-प्रसिद्धौ ठोसरूपेण स्थापिता देशीकृत-प्रसिद्धा" अभवत् । [१५] टाइम् इत्यस्य जैक् डिक्की इत्यनेन उक्तं यत्, स्विफ्ट् २०१४ तमे वर्षे "अमेरिकादेशस्य महत्त्वपूर्णः संगीतकारः" अभवत् मैक्सिमः स्वस्य करियरं "एकः क्विन्टेस्सेन्सील् अमेरिकन् सफलताकथा" इति आह्वयत् । शैना वेदरहेड्, <i id="mw_w">संधर्षकः</i>क ृते लिखित्वा, स्विफ्ट् "सांस्कृतिक - स्तम्भः " इति आह्वयत्, प्रेम, परिश्रमं नारीवादं च मूर्तरूपं दत्तवान्, "[स्विफ्ट्] इदं रोचते वा न वा" इति परवाहं न कृत्वा वेदरहेड् इत्यनेन स्विफ्टस्य प्रसिद्धिः केवलं अमेरिकनसङ्गीतात् परं अमेरिकनसंस्कृतेः मुख्यायां परिणमयति इति योजितवान् । [१९]

सांस्कृतिकसमीक्षकः ग्रेल् मार्कसः अवलोकितवान् यत् स्विफ्ट् " अमेरिकनध्वजं मुखस्य उपरि धारयति"- रक्ताधरं, श्वेतत्वक्, नीलनेत्रं च । [३] गृध्रलेखकस्य नेट् जोन्स् इत्यस्य मते स्विफ्ट् " अमेरिकन-आधिपत्यस्य संगीत-मूर्तिः " अस्ति । [२०] एमिली सेण्ट् जेम्स् आफ् वोक्स लिखितवती यत्, स्विफ्ट् स्वगीतानां माध्यमेन अमेरिकनसहस्राब्दीयानां कथाः कथयति, यथा स्प्रिंगस्टीन् अमेरिकनबेबीबूमर्-जनानाम् प्रतिनिधित्वं करोति स्म [२१] स्विफ्ट् २०१९ तमे वर्षे स्वस्य गीते " मिस् अमेरिकना" इति रूपकरूपेण अपि "मिस् अमेरिकना" इति आह्वयत्, यत् तस्याः जीवनस्य, करियरस्य च विषये नामधेयस्य २०२० तमस्य वर्षस्य वृत्तचित्रस्य अपि प्रेरणादायी अभवत्|

श्रद्धांजलि एवं सम्मान सम्पादयतु

An very close shot of Swift with text reading "Bloomberg Businessweek" and "Taylor Swift Is The Music Industry".
ब्लूमबर्ग् बिजनेसवीक् इत्यनेन २०१४ तमस्य वर्षस्य नवम्बर्-मासस्य १४ दिनाङ्के पत्रिकायाः आवरणपत्रे स्विफ्ट् "द म्यूजिक इण्डस्ट्री" इति घोषितम्

स्विफ्ट् इत्यस्याः प्रभावं स्वीकृत्य विविधानि सम्माननीयानि उपाधिः, उपनामानि च प्राप्तवती । "अमेरिका-देशस्य प्रियतमः" इति शीर्षकं तस्याः प्रारम्भिकेषु दिनेषु मीडिया-माध्यमेन तस्याः कृते प्रयुक्तम्, तस्याः "सर्व-अमेरिकन-कन्या"-प्रतिबिम्बस्य कारणात्; [२२] [२३] "देशस्य राजकुमारी" देशनक्षत्रत्वेन तस्याः मुख्यधारायां लोकप्रियतायाः कारणात् उद्भूतम् । [२४] [२५] केचन माध्यमाः तस्याः पॉप्-सङ्गीतस्य वर्चस्वस्य कारणात् "द पॉप् टाइटन्" [२६] अथवा "क्वीन् आफ् पॉप्" इति आह्वयन्ति स्म|[२७] समयः पोपगर च "सेतुरानी" विद स्विस्त्यस्य सुस्वागलेल समुच्चय विद्यते । [२७] [२८] "ईस्टर-अण्डानां राज्ञी" इति एकदा स्विफ्ट् इत्यस्याः एल्बम-चक्रेषु निहितैः ईस्टर-अण्डैः, सुरागैः च प्रसिद्धा अभवत् । [२९] [३०] [३१] [३२] स्विफ्ट् इत्यस्य नामकरणं ब्लूमबर्ग् बिजनेसवीक्, [३३] ओडिसी, [३४] तथा अमेरिकनपत्रकारेन बारबरा वाल्टर्स् इत्यनेन उद्योगस्य तन्तुषु तस्याः पकडस्य आलोके "द म्यूजिक इण्डस्ट्री" इति कृतम् |[३५]

२०१९ तमे वर्षे स्विफ्ट् "२०१० तमे दशके सर्वकालिकस्य सर्वकालिकस्य कुशलतमानां संगीतकलाकारानाम् एकः", अमेरिकनसङ्गीतपुरस्कारस्य च कारणेन बिल्बोर्ड् इत्यस्मात् दशकस्य महिला (२०१० तमस्य दशकस्य) इति उपाधिः प्रथमा प्राप्ता अभवत् २०१० तमे दशके सर्वाधिकं स्कोरं कृत्वा दशकस्य कलाकारः इति नामाङ्कनं कृतवती । [३६] २०२१ तमे वर्षे ब्रिट् अवार्ड्स् इत्यनेन स्विफ्ट् इत्यस्मै "विश्वस्य सङ्गीतस्य विषये तस्याः अपारप्रभावस्य स्वीकारार्थं" ग्लोबल आइकॉन् ट्राफी इति पुरस्कारः प्रदत्तः । [३७] २०२२ तमे वर्षे नैशविल् गीतकारसङ्घः इन्टरनेशनल् इत्यनेन लेखिकारूपेण तस्याः सफलतां स्वीकृत्य दशकस्य गीतलेखिका इति नामाङ्कनं कृतम् । [३८] [३९] समयः पोपगर च "तुसेरानी" विद स्वागलेल समुच्चय विद्यते । । [४०]

स्विफ्ट् इत्यस्य नामधेयेन विविधानि वस्तूनि स्थानानि च नामकृतानि सन्ति । नैशविले, टेनेसी -नगरस्य कण्ट्री म्यूजिक हॉल आफ् फेम एण्ड् म्यूजियम इत्यनेन विद्यालयसमूहानां, संगीतकार्यक्रमानाम्, कार्यशालानां, पुस्तकवार्तानां च पाठ्यक्रमसम्बद्धानां क्रियाकलापानाम् आतिथ्यं कर्तुं टेलर स्विफ्ट् शिक्षाकेन्द्रस्य स्थापना कृता [४१] [४२] स्विफ्ट् इत्यनेन २०२२ तमे वर्षे न्यूयॉर्कविश्वविद्यालयात् ललितकलानां मानद -डॉक्टर्-उपाधिः प्राप्ता यत् "स्वस्य पीढीयाः सर्वाधिक-प्रचुर-प्रसिद्धेषु कलाकारेषु अन्यतमः" इति । [४३] [४४]


मीडिया कवरेज सम्पादयतु

स्विफ्ट् इत्यस्य प्रसारणमाध्यमेषु बहुधा भवति । तस्याः सङ्गीतस्य च उल्लेखः अथवा उपयोगः अनेकेषु पुस्तकेषु अस्ति ।[१२४], चलच्चित्रेषु, दूरदर्शनप्रदर्शनेषु च[१२५] । सा पत्रिकाणां निकटतया अवलोकनस्य विषयः अपि अस्ति ।[१२६] । समीक्षकाः स्विफ्टस्य प्रमुखमाध्यमानां च सम्बन्धं उदाहरणरूपेण सेलिब्रिटी परिसरस्य उद्योगस्य (eng.)रूसी च इति वर्णयन्ति ।[१२७], येन स्विफ्टस्य कार्यं बहु प्रभा एतत् अस्य परिसरस्य[१२८] आलोचना अस्ति, तथा च «मिस् अमेरिकना» — तस्य विनिर्माणम्[१२७] । यूएसए टुडे इत्यादिषु माध्यमेषु स्विफ्ट् इत्यस्य कार्यस्य कवरिंग् इत्यत्र अनन्यतया संलग्नाः संवाददातारः सन्ति[१२९] । तस्य सहभागितायाः सह शो तथा टीवी-प्रदर्शनानि प्रायः प्रेक्षकाणां उच्चतमं स्तरं प्राप्नुवन्ति[१३०][१३१]; उदाहरणार्थं, राष्ट्रियफुटबॉललीग (NFL) इति क्रीडायां स्विफ्टस्य उपस्थित्या « टेलर स्विफ्ट प्रभावः » (« टेलर स्विफ्ट प्रभाव ») अभवत्, येन दर्शकानां संख्यायां मालविक्रये च अभिलेखवृद्धिः अभवत्[


लिङ्गं नारीवादं च सम्पादयतु

नारीवादी इति परिचयं कृत्वा, गर्भपातस्य विकल्पस्वतन्त्रतायाः वकालतम् अकरोत्[१३५][१३६], स्विफ्ट् मीडिया-माध्यमेषु नारीवादी-प्रतिमा इति उच्यते स्म, तस्याः करियर-पदार्थानाम् अध्ययनं च तेषां नारीवादी-अर्थस्य कृते कृतम् स्विफ्ट् इत्यनेन आलोचना कृता यत् मीडिया कथं महिलानां चित्रणं करोति; कनाडादेशस्य दूरदर्शनप्रदर्शने Tout le monde en parle इत्यत्र स्वभाषणे स्विफ्ट् इत्यनेन उक्तं यत् « यथा मीडिया युवतयः प्रतिद्वन्द्वीरूपेण चित्रयन्ति, न तु मित्रराष्ट्राणि इति न सहितुं शक्नोति|

  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Billboard-2022 इत्यस्य आधारः अज्ञातः
  2. "Taylor Swift Albums and Discography". AllMusic. आह्रियत May 8, 2023. 
  3. ३.० ३.१ "Pop music in the era of Taylor Swift: Behind the success of today's biggest star". December 27, 2022. आह्रियत December 28, 2022. 
  4. "The 10 artists who transformed music this decade". December 31, 2019. आह्रियत May 11, 2023. 
  5. "How Taylor Swift's Eras Tour Conquered the World". August 5, 2023. आह्रियत August 5, 2023. 
  6. Jericho, Greg (October 28, 2022). "Taylor Swift's incredible success in graphs – who can blame me for being a Swiftie as a 50-year-old man?". The Guardian. आह्रियत October 29, 2022. 
  7. ७.० ७.१ Khan, Fawzia (June 18, 2021). "The Might Of Taylor Swift". Archived from the original on June 28, 2021. आह्रियत October 20, 2021. 
  8. Franssen 2022.
  9. "Taylor Swift: 'My Confidence Is Easy To Shake'". November 2, 2012. आह्रियत May 20, 2021. "Taylor Swift: Teen idol to 'biggest pop artist in the world'". September 24, 2015. आह्रियत May 13, 2021. "Taylor Swift's first song came out 10 years ago. Here's what she was like as a teen songwriter.". June 16, 2016. आह्रियत May 13, 2021. 
  10. "2022: The year in review (Taylor's version)". December 26, 2022. आह्रियत December 26, 2022. 
  11. Levine, Nick (August 21, 2019). "Taylor Swift's Lover: The struggle to maintain superstardom". आह्रियत October 29, 2021. 
  12. "How Taylor Swift rose from 'Miss Americana' to global megastar". December 24, 2022. आह्रियत December 28, 2022. 
  13. "How popular is Taylor Swift? It's the 2023 version of Beatlemania". June 13, 2023. आह्रियत June 17, 2023. 
  14. Levine, Nick (August 21, 2019). "Taylor Swift's Lover: The struggle to maintain superstardom". BBC. Archived from the original on March 1, 2021. आह्रियत November 12, 2020. 
  15. १५.० १५.१ Knibbs, Kate (August 21, 2019). "Ten Years of Taylor Swift: How the Pop Star Went From Sweetheart to Snake (and Back Again?)". The Ringer. आह्रियत December 13, 2021. 
  16. "Taylor Swift". Forbes. आह्रियत December 1, 2020. 
  17. "International Women's Day: Google celebrates with a Doodle and animated video". आह्रियत May 11, 2023. 
  18. Spinelli, Adrian (December 6, 2022). "A New Study Has Taylor Swift Atop The 10 Most Googled Artists Of 2022". Uproxx. आह्रियत December 6, 2022. 
  19. Weatherhead, Shaina (April 20, 2023). "Taylor Swift's 'Miss Americana' Is Required Viewing Right Now". Collider. आह्रियत April 24, 2023. 
  20. Jones, Nate (July 21, 2016). "When Did the Media Turn Against Taylor Swift?". Vulture. आह्रियत May 8, 2023. 
  21. VanDerWerff, Emily (July 31, 2020). "Taylor Swift is the millennial Bruce Springsteen". Vox. आह्रियत October 30, 2021. 
  22. "Taylor Swift: The Rise Fall and Re-Invention of America's Sweetheart". November 3, 2017. आह्रियत November 9, 2017. 
  23. "Taylor Swift: America's Sweetheart". February 7, 2010. आह्रियत November 9, 2017. 
  24. "Taylor Swift Makes her Move Back to Country". Triple M. April 16, 2018. आह्रियत November 23, 2020. 
  25. "Taylor Swift Tak Peduli Ocehan Orang Lain". October 13, 2015. आह्रियत November 23, 2020. 
  26. "Taylor Swift thanks fans as she releases re-recorded Red album". STV News. November 12, 2021. आह्रियत June 19, 2022. 
  27. २७.० २७.१ Nguyen, Stacey (July 12, 2021). "Here's a Breakdown of Taylor Swift's "All Too Well" Before We Get the 10-Minute Version". PopSugar. आह्रियत November 10, 2021. 
  28. फलकम्:Cite magazine
  29. "Queen of Easter eggs Taylor Swift was hinting at 'evermore' all along". Archived from the original on May 7, 2021. आह्रियत May 6, 2021. 
  30. "Queen of Easter eggs Taylor Swift was hinting at 'evermore' all along". December 10, 2020. आह्रियत May 6, 2021. 
  31. Gibson, Kelsie (April 8, 2021). "Taylor Swift Is the Queen of Easter Eggs — See How Her Clue-Dropping Has Evolved Over Time". PopSugar Entertainment. आह्रियत May 6, 2021. 
  32. Martinez, Angelica (December 10, 2020). "These Are The "Evermore" Easter Eggs We've Missed So Far, Because Taylor Swift Is An Actual Genius". BuzzFeed. आह्रियत May 6, 2021. 
  33. "Taylor Swift Is the Music Industry". November 14, 2014. 
  34. Wallway, Alexandria (September 20, 2017). "Why Taylor Swift is the Face of the Music Industry". Odyssey. 
  35. Sutherland, Jamie (March 28, 2018). "Full Transcript: Taylor Swift interviewed by Barbara Walters • Sonix". Sonix. आह्रियत May 8, 2023. 
  36. "Taylor Swift Is Named Artist of the Decade at AMAs 2019". November 24, 2019. आह्रियत December 31, 2019. 
  37. "Taylor Swift to receive Global Icon Award!". BRIT Awards. May 9, 2021. आह्रियत May 10, 2021. 
  38. Dailey, Hannah (December 22, 2022). "Here Are All of Taylor Swift's Biggest Accomplishments in 2022". आह्रियत May 8, 2023. 
  39. Talley, Brittni (August 15, 2022). "TAYLOR SWIFT AND ASHLEY GORLEY TO BE HONORED WITH NSAI DECADE ACHIEVEMENTS AT 5TH ANNUAL NASHVILLE SONGWRITER AWARDS PRESENTED BY CITY NATIONAL BANK". आह्रियत May 8, 2023. 
  40. "Taylor Swift Says It's OK To Fail While Accepting iHeartRadio Innovator Award". आह्रियत May 30, 2023. 
  41. "Taylor Swift Education Center". आह्रियत May 8, 2023. 
  42. Coleman, Miriam (October 13, 2013). "Taylor Swift Opens Education Center at Country Music Hall of Fame". आह्रियत May 8, 2023. 
  43. "Taylor Swift Accepts Honorary Doctorate from NYU: 'I'm 90% Sure That the Reason I'm Here is Because I Have a Song Called 22'". May 18, 2022. आह्रियत May 8, 2023. 
  44. mnreiss (April 10, 2023). "Taylor Swift Becomes a Phenotype Monitoring Machine". आह्रियत April 21, 2023.