तपस् सेन् भारतस्य विश्रुत नाटकाशालाम् अनुकाश समनुविधतृ अस्ति। सः विंश शताब्दस्य प्रबल व्यक्ति अस्ति। सः बङालन् प्रेक्षागार कल्कतस्य आन्दोलन आयोजनं करोति। भारत जनता प्रेक्षागार समिति सदस्य अस्ति।सः कर्मन् हि पञ्चशः वर्ष अस्ति।तपस् सेन् नाटकशाला निर्देशिका अपि अस्ति। सः सङीत् नाटक् अकेदडमि प्रशस्ति (१९७४) लब्धः।

सञ्चिका:Https://upload.wikimedia.org/wikipedia/commons/2/29/Tapas Sen.jpg
https://upload.wikimedia.org/wikipedia/commons/2/29/Tapas_Sen.jpg
http://sangeetnatak.gov.in/sna/citation_popup.php?id=371&at=2
http://sangeetnatak.gov.in/sna/citation_popup.php?id=371&at=2

चरित

तपस् सेन् जन्म अस्सामे भवति १९२४ ए। प्रेक्षागारस्य चरित अभ्यारम्भ १९४३ ए बङल् अनाकालात् नाटक करोति। तस्य अधिकतम विश्रुत अनूकाश सुप्रतिष्ठ डेल्हिए स्तः। तस्य पर विश्रुत कर्मन् ऐतिहासिक स्तले स्तः।

समाप्ति

तपस् सेन् पूर्वाषाढ २००६ हृदय हानियेत् आयति।


External links सम्पादयतु

फलकम्:SangeetNatakAkademiFellowship

"https://sa.wikipedia.org/w/index.php?title=तपस्_सेन्&oldid=438136" इत्यस्माद् प्रतिप्राप्तम्