ताराबाई शिंदे (१८५०–१९१०) एका नारीवादी कार्यकर्ता आसीत्‌। सा १९ शताब्द्यां भारते पितृसत्तात्मकतायाः जातिस्य च विरोधं कृतवान् । सा "स्त्री पुरुष तुलना" इति प्रकाशितग्रन्थेन प्रसिद्धा अस्ति । मूलतः १८८२ तमे वर्षे मराठीभाषायां प्रकाशितम् । अयं पुस्तिका जाति-पितृसत्ता-समालोचना अस्ति, प्रायः प्रथमः आधुनिकः भारतीयः नारीवादी ग्रन्थः इति मन्यते । तस्मिन् काले अतीव विवादास्पदम् आसीत् यतः एतत् हिन्दुधर्मग्रन्थान् महिलानां उत्पीडनस्य स्रोतः इति आव्हानं ददाति स्म । एषा प्रत्ययः अद्यत्वे अपि विवादास्पदः अस्ति । सा सत्यशोधकसमाजस्य सदस्या आसीत् ।

प्रारम्भिकजीवनं कुटुम्बं च सम्पादयतु

मराठापरिवारे १८५० तमे वर्षे वर्तमानमहाराष्ट्रस्य बेरारप्रान्तस्य बुलधानानगरस्य बापूजी हरि शिंदे इत्यस्याः गृहे जन्म प्राप्य पुणेनगरस्य सत्यशोधकसमाजस्य संस्थापकसदस्या आसीत् । तस्याः पिता राजस्वस्य उपायुक्तस्य कार्यालये कट्टरपंथी मुख्यलिपिकः च आसीत्, सः १८७१ तमे वर्षे "Hints to the Educated Natives" इति पुस्तकमपि प्रकाशितवान् । तस्मिन् क्षेत्रे बालिकानां विद्यालयः नासीत् । ताराबाई एकमात्रं कन्या आसीत्, तस्याः पिता तस्याः मराठी, संस्कृतम्, आङ्ग्लभाषां च पाठयति स्म । तस्याः चत्वारः भ्रातरः अपि आसन् । ताराबाई इत्यस्याः विवाहः अतीव युवावस्थायां आसीत्, परन्तु तत्कालीनानाम् अन्येषां अधिकांशमराठीपत्नीनां अपेक्षया गृहे अधिकं स्वतन्त्रता प्रदत्ता यतः तस्याः पतिः तस्याः मातापितृगृहं गतः। तस्याः सन्तानः नासीत्, एतत् विकल्पं सा सक्रियरूपेण कृतवती, यस्मिन् समाजे निःसन्ततिविवाहिता विडम्बना आसीत् तस्य सम्मुखे रक्षति स्म ।

सामाजिक कार्य सम्पादयतु

शिंदे सामाजिककार्यकर्तृणां जोतिरावस्य सावित्रीबाई फुले च सहकर्मी आसीत् । पतिपत्नी द्वौ अपि सत्यशोधकसमाजस्य संस्थापकसदस्यौ आस्ताम् । ज्योतिरावः, सावित्रीबाई, ताराबाई च अवगच्छन् यत् कथं लिङ्गभेदः जातिभेदः च पृथक् पृथक् विद्यते, कथं परस्परं सम्बद्धौ स्तः इति । फुले दम्पत्योः १८४८ तमे वर्षे निम्नजातीयबालिकानां कृते विद्यालयः आरब्धः ।१८५४ तमे वर्षे विवाहनिषिद्धानां समाजात् बहिष्कृतानां च उच्चजातीयविधवाणां कृते आवासस्य आश्रयस्थानं आरब्धवन्तः । पश्चात् ते एतयोः उपक्रमयोः ताराबाई इत्यस्याः संलग्नतां कृत्वा अस्मिन् क्षेत्रे तस्याः संस्कारं कृतवन्तः।

"स्त्री पुरुष तुलना" सम्पादयतु

ताराबाई शिंदे इत्यस्य लोकप्रियं साहित्यिकं कृतिः "स्त्री पुरुष तुलाना" अस्ति । शिंदे स्वनिबन्धे जातिसामाजिकवैषम्यं, तथैव अन्येषां कार्यकर्तृणां पितृसत्तात्मकदृष्टिकोणानां आलोचनां कृतवती ये हिन्दुसमाजस्य जातिं विरोधस्य मुख्यरूपं दृष्टवन्तः । सुसी थारु, के. ललिता च मते "...स्त्री पुरुष तुलाना भक्तिकालस्य काव्यस्य अनन्तरं प्रथमः पूर्णरूपः विद्यमानः च नारीवादी तर्कः सम्भवतः अस्ति। परन्तु ताराबाई इत्यस्य कार्यम् अपि महत्त्वपूर्णम् अस्ति यतोहि यस्मिन् काले बुद्धिजीविनः कार्यकर्तारः च मुख्यतया एकस्याः हिन्दुविधवायाः जीवनस्य कष्टानां विषये चिन्तिताः आसन् तथा च महिलानां उपरि कृतानां अन्येषां सुलभपरिचयानाम् अत्याचारानाम् विषये ताराबाई शिंदे वैचारिकं समावेशयितुं विश्लेषणस्य व्याप्तिम् विस्तृतं कर्तुं समर्थः अभवत् । सर्वत्र स्त्रियः अपि तथैव पीडिताः इति सा सूचयति”, इति ।

स्त्री पुरुष तुलाना एकस्य लेखस्य प्रतिक्रियारूपेण लिखिता यत् १८८१ तमे वर्षे पुणेतः प्रकाशितस्य रूढिवादीनां वृत्तपत्रे पुणे वैभवे सूरतनगरस्य विजयलक्ष्मी इत्यस्याः ब्राह्मणविधवायुवायाः विरुद्धं आपराधिकप्रकरणस्य विषये प्रकाशितम् आसीत्, यस्याः कृते स्वस्य अवैधपुत्रस्य हत्यायाः दोषी अभवत् सार्वजनिकअपमानस्य बहिष्कारस्य च भयात् फाँसीयाः दण्डः दत्तः (पश्चात् आजीवनं परिवहनार्थं अपीलं कृत्वा परिवर्तनं कृतम्)। शिंदे पुनर्विवाहनिषिद्धैः उच्चजातीयविधवाभिः सह कार्यं करोति स्म, विधवानां ज्ञातिभिः गर्भधारणस्य घटनाः अपि जानाति स्म । पुस्तके "सद्स्त्री" "वेश्या" च मध्ये कठिनपाशं स्त्रियः अवश्यं गन्तव्याः इति विश्लेषणं कृतवान् । पुस्तकस्य मुद्रणं १८८२ तमे वर्षे श्री शिवाजी प्रेस, पुणे इत्यत्र नव आन्ना मूल्येन ५०० प्रतिभिः सह अभवत्, परन्तु समकालीनसमाजस्य, पत्रिकायाः च वैरिणः स्वागतस्य अर्थः अभवत् यत् सा पुनः प्रकाशनं न कृतवती । तथापि एतस्य कार्यस्य प्रशंसा मराठी-समाजसुधारकर्तृणा ज्योतिराव-फुले इत्यनेन कृता, यः तरबाई-इत्यस्य नाम चिरंजिविनी (प्रिया पुत्री) इति उल्लेख्य सहकारिभ्यः तस्याः पुस्तिकायाः ​​अनुशंसाम् अकरोत् ।१८८५ तमे वर्षे ज्योतिबा फुले इत्यनेन आरब्धस्य सत्यशोधकसमाजस्य पत्रिकायाः ​​सत्सरस्य द्वितीयाङ्के अस्य ग्रन्थस्य उल्लेखः प्राप्यते तथापि तदनन्तरं १९७५ तमे वर्षे यावत् एतत् ग्रन्थं बहुधा अज्ञातं आसीत्, यदा पुनः आविष्कारः कृतः, पुनः प्रकाशितः च अभवत् । १९७५ तमे वर्षे एस.जी.मल्शे इत्यनेन पुनः प्रकाशितम् ।

[१]

[२]

  1. "Tarabai Shinde- The life of a pioneer in feminism". 
  2. "Tarabai Shinde: A Pioneer feminist in India". 
"https://sa.wikipedia.org/w/index.php?title=तरबाई_शिण्डे&oldid=482614" इत्यस्माद् प्रतिप्राप्तम्