ഗോവിന്ദ ഭട്ടതിരി
जन्म c.1237 CE
मृत्युः c.1295 CE
निवासः ആലത്തിയൂർ, തിരൂർ
देशीयता ഇന്ത്യ
जातिः ഇന്ത്യൻ
वृत्तिः ജ്യോതിഷി
कृते प्रसिद्धः ജ്യോതിഷം
Notable work ദശാധ്യായി,
धर्मः ഹിന്ദു
विशेषम्

तलकुळत्तूर् भट्टतिरि १३ शतकियः खगोलशास्त्रज्ञः आसीत् । [१] .(1237 – 1295 ) कृष्णभक्त विलवमंगलं स्वामी तथा शिवभक्त योगीश्वर शिवाङळ् आदयः अस्य क समकालीनाः मनीताः। तस्य बाल्यकालात् एव पूर्वानुमानस्य क्षमता आसीत्, ओठिकनस्य निःसन्तानस्य समाधानं च सूचितवान् । पश्चात् भट्टथिरी तस्य निर्देशानुसारं ज्योतिषशास्त्रस्य अध्ययनं कृतवान् । श्रीपद्मनाभस्वामी यथा मन्दिरं प्रविष्टवान् इति वेणात्तराचनस्य पूर्वानुमानेन सः प्रसिद्धः अभवत् । अस्याः भविष्यद्वाणीयाः स्मारकरूपेण मन्दिरस्य 'चेम्पकथिन् मूतिल नाता' द्वारं निर्मितम् । ग्रहदोषकारणात् विल्वमङ्गलं स्वामियरस्य पुनर्जन्मत्रयेषु थलकुलथुरभट्टथिरिः साहाय्यं कृतवान् इति विश्वासः अस्ति । सः ब्रह्मचारी आसीत्, परन्तु जातकदोषस्य कारणेन सः मानसिकरोगी भूत्वा गृहस्थः अभवत् । मदपुरब्रह्मदत्तनम्बूथिरिः ज्योतिषे तालाकुलथुरभट्टथिरिः तस्य पुत्रेण च पराजितः इति कथा विद्यते । [२] दशध्यायी इति तस्य प्रसिद्धः ग्रन्थः । इति वराहमिहिरस्य प्रसिद्धस्य ग्रन्थस्य बृहद्जातकस्य प्रथमदश अध्यायानां टीका अस्ति । [३]

सन्दर्भः सम्पादयतु

  • आख्यायिका - थलकुलथुर भट्टथिरी तथा पझुर पाडिपुरा
  1. ബാലരമ അമർചിത്രകഥ 2011 ജനുവരി 1-15 ലക്കം 5,
  2. Shyamasundara Dasa. "Life of Govinda BhattatiriJyothish Sastri". Bhaktivedanta College. आह्रियत 21 April 2010. 
  3. ഗണിതവിജ്ഞാനകോശം-പള്ളിയറ ശ്രീധരൻ (കറന്റ് ബുക്സ് തൃശൂർ-2000)

फलकम्:Kerala school of astronomy and mathematics

"https://sa.wikipedia.org/w/index.php?title=तलकुळत्तूर्_भट्टतिरि&oldid=477452" इत्यस्माद् प्रतिप्राप्तम्