तिप्पगोण्डनहळ्ळिजलबन्धः


पीठिका सम्पादयतु

तिप्पगोण्डनहळ्ळिजलबन्धः अथवा टि.जि.हळ्ळि जलबन्धः इति चामराजसागरः इति वा अस्य नाम । अर्कावती कुमुदावती नद्योः सङ्गमस्थाने एव अयं जलबन्धः निर्मितः । बेङ्गळूरुतः मागडिताल्लूकुकेन्द्रं गमनमार्गे २५कि.मी.द्रूरे अयं जलाशयः अस्ति । बेङ्गळूरुमहानगरस्य जलदाहस्य उपशमनार्थम् अयं जलागारः भारतरत्नं सर् एम्.विश्वेश्वरय्य मार्गदर्शनेनक्रि.श.१९३३तमे वर्षे निर्मितः।