तुञ्चत्तु रामानुजन् एळुत्तच्चन्

तुञ्चत्तु रामानुजन् एळुत्तच्चन् मलयालम् भक्तिकविः अनुवादकः, भाषाविदः च आसीत् । । सः मलयालसाहित्यस्य प्राचीनकवित्रये अन्यतमः आसीत्, अन्ये द्वे कुञ्चन् नम्बियार्, चेरुश्शेरी च । सः "आधुनिकमलयालस्य जनकः", "आधुनिकमलयालसाहित्यस्य जनकः", "मलयालभाषायां प्राथमिककविः " च इति उच्यते। केरलस्य साहित्यसांस्कृतौ प्रमुखपरिवर्तनस्य अग्रणीषु सः अन्यतमः आसीत् (भक्ति-आन्दोलनेन सह सम्बद्धा पालतू-धर्मपाठ्यता) । तस्य कृतिः केरलदेशे तस्य समकालीनानाम् अथवा पूर्ववर्तीनाां ग्रन्थानाां अपेक्षया दूरं अधिकं प्रकाशिता पठिता च भवति । उत्तरकेरलस्य मलप्पुरम् मण्डले वर्तमानस्य तिरुर् नगरे तुञ्चत्तु नाम्ना गृहे पारम्परिक हिन्दपुरिवारे जन्म प्राप्नोत् । तस्य जीवनस्य विषये निश्चयेन अल्पं ज्ञायते। स्वदजीवनेऽपि तस्य सफलता महती इव दृश्यते। पश्चात् सः तस्य अनुयायिभिः सह पालक्काट्-नगरस्य समीपे केरल-देशे पूर्वदिशि स्थितं ग्रामं गत्वा तत्र आश्रमं (रामानन्द-आश्रमम्) ब्राह्मणग्रामं च स्थापितवान्। अस्मिन् संस्थायां सम्भवतः ब्राह्मण-शूद्र-साहित्य-छात्रौ निवसन्ति स्म । अन्ततः विद्यालयेन केरल-देशे लोकप्रिय-भक्ति-अवधारणया सह सम्बद्धस्य "एळुत्तच्चन्-आन्दोलनस्य" अग्रणी अभवत् । तस्य विचाराः विद्वांसः विविधरूपेण सम्बद्धाः सन्ति, यावान् दार्शनिकेन रामानन्देन सह, यः रामानन्दी सम्प्रदायां ज्ञातवान्, अथवा रामानुजः, यः भक्त्तिमान् हिन्दुधर्मस्य एकमात्रः प्रभावशाली विचारकः अस्ति । एळुत्तच्चनात् पूर्वं शताब्दशः केरलजनाः मलयालभाषायां ग्रन्थलिपिना च साहित्यग्रन्थानां निर्माणं कुर्वन्ति स्म । तथापि सांस्कृतमहाकाव्यस्य रामायणस्य मलयालभाषायां पुनर्रचने सः "प्रधानकविः" अथवा " मलयालप्रॉपरस्य पिता" इति प्रसिद्धः अस्ति। एतत् ग्रन्थं केरलमध्यजातीय गृहेषु लोकप्रियभक्तिग्रन्थरूपेण द्रतुगत्या प्रचलति स्म । एळुत्तच्चनेन तत्कालीनम् अज्ञातं सांस्कृत-पुराणिक-सहित्यं सामान्यबोध-स्तरं प्रति आनयत् इति वक्तुं शक्यते। तस्य अन्यत् प्रमुखं योगदानं वर्तमानस्य मलयालवर्तणमालायाः मुख्यधारायां स्थापनं कृतम् अस्ति ।

योगदानम्। सम्पादयतु

 

तुञ्चत्तु रामानुजन् एळुत्तच्चन् यद्यपि ई. षोडशशताब्द्या परितः जीवितवान् तथापि "आधुनिकमलयालस्य पिता", अथवा वैकल्पिकरूपेण "मलयालसाहित्यस्य पिता" इति उच्यते स्वजीवने अपि तस्य सफलता महती इति भासते। एळुत्तच्चनस्य कोऽपि मौलिकरचना न आरोप्यन्ते । तस्य मुख्याः कृतयः सामान्यतया संस्कृतरचनाधारिताः सन्ति । अध्यात्मरामायणं श्रीमहाभारतं च एळुत्तच्चनं निरूपयितुं भाषाविदः सर्वसम्मताः सन्ति। रामायणं सर्वाधिकं लोकप्रियं ग्रन्थं नायकस्य रामस्य चित्रणं करोति, यः मनुष्यः देवः च इति आदर्शः आकृतिः अस्ति । श्रीमिहाभारतं[१] पाण्डवकथायाः कठोररूपेण असम्बद्धानि सर्वाणि प्रकरणानि परित्यजति, सामान्यतया रामायणात् अधिकसाहित्यपुण्यस्य कृतिः इति मन्यते। परन्तु सामान्यतया तस्य आरोपितानां अन्येषां केषाञ्चन ग्रन्थानां लेखकत्वविषये विद्वांसः एकमतं नास्ति । तेषु ब्रह्माण्डपुराणम्, उत्तररामायणं, देवीमाहात्म्यम्, हरिनामकीर्तनम् च अन्तर्भवति । एळुत्तच्चनस्य अन्यत् प्रमुखं योगदानं पुरातनस्य वट्टेळुत्तु (तदानीन्तनस्य ३० अक्षराणां मलयालं लिप्याः) प्रतिस्थापनरूपेण ( वर्तमानस्य) मलयालं वर्णमाला (मुख्यतया सांस्कृतग्रन्थात् अथवा आर्यलिप्या) स्थापनं कृतम् अस्ति आर्यलिपिः मलयाललेखने संस्कृतस्य स्वतन्त्रप्रयोगस्य अनुमतिं दत्तवती ।

अद्ध्यात्म रामायणम्।[२] सम्पादयतु

शुकगीतशैल्या लिखितं अध्यात्मरामायणं एळुत्तच्चनस्य सिद्धान्तग्रन्थः अस्ति । न तु मूलवाल्मीकिरामायणस्य रूपान्तरणम्, अपितु रामानन्दी सम्प्रदायेन सह सम्बद्धस्य सांस्कृतग्रन्थस्य अध्यात्मरामायणस्य अनुवादः अस्ति । काव्यं प्रायः आधुनिकमलयालभाषायां रचितुम् अस्ति । अस्मिन् अयोध्याराजकुमारस्य रामस्य आदर्शरूपेण (पुरुषत्वेन देवावतारत्वेन च भक्तिव्याख्या) चित्रणं कृतम् अस्ति । घरेलुभक्तिपाठस्य सामग्रीरूपेण सम्पूर्णे केरलमध्यमजातीयगृहेषु अयं ग्रन्थः अद्भुतलोकप्रियतया प्रसतृः । सम्पूर्णे मलयालमासे कर्क्किटकम् अध्यात्मरामायणम् अद्यापि केरलस्य मध्यमजातीयगृहेषु भक्तिरूपेण पाठ्यते।

आधुनिक मलयालस्य जनकः । सम्पादयतु

मध्यमलयालस्य उत्तराधिकारी आधुनिकमलयालभाषा १५ शताब्द्यां यावत् अभवत्। कोलत्तुनाटुराज्यस्य उदयवर्मनकोलाथतिरी (१४४६ – १४७५) इत्यस्य दर्बार् कविः चेरुश्शेरि नम्पूतिरी इत्यनेन लिखितं कृष्णगाथा काव्यां आधुनिक मलयालभाषायां लिखितम् अस्ति। कृष्णगाथायां प्रयुक्ता भाषा मलयालभाषायाः आधुनिकभाषणरूपम् अस्ति । १६ शताब्द्यां तानूर्- राज्यस्य तुन्चत्तु एळुत्तच्चन् , वल्लुवनाड्-राज्यस्य पून्तानम् नम्पूतिरी च चेरुश्शेरी इत्यनेन आरब्धस्य नूतनप्रवृत्तेः अनुसरणं स्वकाव्येषु कृतवन्तः एळुत्तच्चनेन लिखितं अध्यात्मरामायणं किलिप्पाट्टु, महाभारतं किलिप्पाट्टू च पून्तानम् इत्यनेन लिखितं ज्ञानप्पाना च आधुनिकमलयालस्य प्रारम्भिकरूपेण अपि अन्तर्भवति । पुरातन मध्यमयोः शिलालेखनां साहित्यिक ग्रन्थानां च लेखनार्थं प्रयुक्तानां वट्टेळुत्तु, कोलेळुत्तु, ग्रंथलिपिनां पूर्वलिपिनां परस्परं मिश्रणं परिवर्तनं च कृत्वा मलयाललिप्याः वर्तमानरूपेण विकासस्य श्रेयः अपि तुन्चत्तु एळुथच्चानं प्राप्नोति मलयालम्। सः परिवर्तितायाः लिपितः अतिरिक्तानि अनावश्यकानि च अक्षराणि अपि निवारितवान्। अतः एळुथच्चन् आधुनिकमलयालभाषायाः पिता इति अपि ज्ञायते। केरलदेशे तुलुब्राह्मणानां प्रभावात् आधुनिकमलयाललिप्याः विकासे अपि तुलु भाषालेखनार्थं प्रयुक्तायाः तिगलारी लिप्याः बहुप्रभावाः अभवत् । ई.पू.१६-१७ शताब्द्याः अरबीमलयालग्रन्थेषु प्रयुक्तता भाषा क आधुनिकमलयालभाषायाः अरबीभाषायाः च मिश्रणम्। ते आधुनिकमलयालभाषायाः वाक्यविन्यासस्य अनुसरणं कुर्वन्ति , यद्यपि अरबीलिप्याः परिवर्तितरूपेण लिखिताः सन्ति, या अरबीमलयाललिप्याः नाम्ना प्रसिद्धाः अस्ति । पी. शन्कुक्ण्णि मेनोन् परशुरामकथायाः परिवर्तनं कृत्वा अन्तिमस्य चेरमान् पेरुमाल् राज्यस्य मक्कानगरां प्रति गमनस्य वर्णनं कृत्वा मध्ययुगनग्रन्थस्य केरालोलपाठी इत्यस्य लेखकत्वं तुन्चत्तु रामानुजन् एळुथच्चनस्य श्रेयः ददाति ।

  1. "MAHABHARATHAM". 
  2. "RAMAYANAM".