भारते वर्धमानः कश्चन धान्यविशेषः तुवरी अथवा आढकी । एषा तुवरी अपि सस्यजन्यः आहारपदार्थः । एषा आङ्ग्लभाषायां Toor Dal इति उच्यते । अस्माकं देशे बहुषु राज्येषु तुवर्याः उपयोगः प्रतिदिनं क्रियते एव । तुवरीबीजस्य वर्णानुगुणम् एषा त्रिधा विभक्ता अस्ति । कृष्णतुवरी, श्वेततुवरी, रक्ततुवरी चेति । संस्कृते तुवर्याः आढकी, करवीरभुजा, वृत्तबीजा, पीतपुष्पा इत्यादीनि नामानि सन्ति । आन्ध्रपदेशे “मुद्दुपप्पु”नामकं खाद्यं निर्मान्ति विशेषतया । दक्षिणभारते तुवरीदालेन “सारः”क्वथितं” “बिसिबेळेबात्” इत्यादयः आहारपदार्थाः निर्मीयन्ते ।

Pigeon pea

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Cajanus
जातिः C. cajan
द्विपदनाम
Cajanus cajan
(L.) Millsp.
तुवरीदालाः
तुवरीधान्यम्
तुवरीसस्यम्
तुवरीधान्यस्य विक्रयणम्
Cajanus cajan

आयुर्वेदस्य अनुसारम् अस्याः तुवर्याः स्वभावः सम्पादयतु

यद्यपि दालाः वातवर्धकाः तथापि तुवरीदालः न तावान् वातवर्धकः । तुवरी कफं, पित्तं च निवारयति । शीतगुणः अस्याः । शरीरं शुष्कीकरोति अपि । किन्तु पचनार्थं लघु । मलबद्धताम् उत्पादयति । अस्यां किञ्चिन्मात्रेण मधुरत्वं, कषायत्वं च भवतः । रक्तदोषनिवारकः अपि ।

“आढकी तुवरा रूक्षा मधुरा शीतला लघुः ।
ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित् ॥“ (भा.प्र.)
१. ज्वरपीडितानां, भोजनं न रोचते इति अस्ति चेत्, कासपीडितानाम्, अस्थिरोगयुक्तानां, पुनः पुनः वमनकर्तॄणां च तुवरीदालेन निर्मितः सारः हितकरः ।

“गुल्म-ज्वरारोचक-कासछर्दि-हृद्रोगदुर्नामहराढकी स्यात् ।“ (शा.नि.)

२. तुवरीदालस्य पक्वकरणावसरे घृतं योजितं चेत् त्रिदोषशामकः भवति ।
३. कृष्णतुवरी बलकारिका । पचनशक्तिम् अपि वर्धयति । पित्तनिवारिका अपि । शशीरस्य ज्वलनं न्यूनीकरोति ।
४. श्वेततुवरी वातं पित्तं च वर्धयति । आम्लपित्तम् (आसिडिटि) उत्पादयति । उदरबाधाम् अपि जनयति ।
५. रक्ततुवरी बहुरुचिकरी, पित्तनिवारिका चापि । ज्वरपीडितानाम् अपि उत्तमम् ।
६. तुवरीपिष्टस्य लेपनेन चर्म शुद्धं भवति, कान्तिः अपि वर्धते ।
७. तुवरीदालस्य पचनावसरे किञ्चिन्मात्रेण तैलं योजयामः चेत् न वातकारकः ।
८. पचनावसरे हरिद्रायाः योजनेन पक्वः दालः यदा शीतलः भवति तदा अपि रोगाणवः न उत्पद्यन्ते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तुवरी&oldid=484918" इत्यस्माद् प्रतिप्राप्तम्