एतत् तृणबदरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । एतत् तृणबदरफलम् अपि बहुविधं भवति ।

स्ट्रॉबेरी
तृणबदरफलानि
तृणबदरफलानि
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) पादप
विभागः माग्नोल्योफ़ीता
वर्गः माग्नोल्योप्सीदा
गणः रोसालेस्
कुलम् रोसाचेऐ
वंशः फ़्रागार्या
जातिः F. × ananassa
द्विपदनाम
फ़्रागार्या × आनानास्सा
दुशैन्
तृणबदरफलानि
सस्याग्रे लम्बमानानि तृणबदरफलानि
तृणबदरपुष्पम्
तृणबदरक्षेत्रम्
पुष्पितं तृणबदरसस्यम्
तृणबदरसस्यम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तृणबदरफलम्&oldid=395682" इत्यस्माद् प्रतिप्राप्तम्