त्रिपुराराज्यम्
त्रिपुराराज्यम् (Tripura) भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।
Tripura त्रिपुराराज्यम् ত্রিপুরা | ||
---|---|---|
| ||
![]() भारतदेशे त्रिपुराराज्यम् | ||
![]() त्रिपुराराज्यस्य भूपटः | ||
राष्ट्रम् |
![]() | |
उद्घोषणम् | २१ जनवरि १९७२ | |
राजधानी | अगरतला | |
मण्डलम् | ४ | |
Government | ||
• राज्यपालः | डि.वाय्.पाटिल् | |
• मुख्यमन्त्री | मानिक् सर्कार | |
Area | ||
• Total | १०४९१.६९ km२ | |
Area rank | २६तम | |
Population (२०११) | ||
• Total | ३६७१०३२ | |
• Rank | २१तम | |
• Density | ३५०/km२ | |
Time zone | UTC+05:30 (भारतीय कालगणनम्) | |
साक्षरतापरिमाणम् | ८७.७५% (४तम) | |
भाषाः | बेङ्गाली, कोकबोरोक | |
Website | tripura.nic.in |
इतिहासः संपादित करें
- ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान् । अतः त्रिपुराराज्यमिति नाम जातम् ।
- अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति ।
- कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति ।
उल्लेखः संपादित करें
त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. १९४९ तमे संवत्सरे गणराज्यम् अभवत्। सा.श. १९७१ तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।
प्रेक्षणीयस्थानानि संपादित करें
- वेस्ट - साउथ त्रिपुरा विभागः
- वेस्टन - नॉर्थ त्रिपुरा विभागः
मण्डलानि संपादित करें
त्रिपुरसुन्दर्याः मन्दिरम् संपादित करें
त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरम् अस्ति । पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति । भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।