एतत् दन्तशठफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् दन्तशठफलम् अपि सस्यजन्यः आहारपदार्थः । इदं दन्तशठफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् दन्तशठफलम् अकृष्टपच्यम् अपि । दन्तशठफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=दन्तशठफलम्&oldid=368417" इत्यस्माद् प्रतिप्राप्तम्