दाडिमवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । केषुचित् प्रदेशेषु केवलं न वर्धते । तद्विना अफघानिस्ताने, बलूचिस्थाने, इराक् इत्यादिषु देशेषु अपि वर्धते । अयं वृक्षः न महान् अपि तु लघ्वाकारकः । अस्य वृक्षस्य त्वक् धूसरवर्णीयं मृदु च भवति । अस्य वृक्षस्य पर्णानि २.५ – ६.३ से.मीयावत् दीर्घानि भवन्ति । पर्णस्य उपरितनः भागः कान्तियुक्तः भवति । अस्य वृक्षस्य पुष्पं ३ – ८ से.मीयावत् दीर्घं केसरवर्णीयं च भवति । अस्य दाडिमवृक्षस्य फलानि ३.८ – ७.५ से.मीयावत् व्यासयुक्तं भवति ।

दाडिमवृक्षः
[[image:|frameless|दाडिमफलम्]]
दाडिमफलम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Lythraceae
वंशः Punica
जातिः P. granatum
द्विपदनाम
Punica granatum
L.
पर्यायपदानि
Punica malus
Linnaeus, 1758
दाडिमफलम्

तस्य फलस्य त्वक् दृढं भवति । फलस्य अन्तः अनेकानि बीजानि भवन्ति । बीजानाम् उपरि कृशं, पारदर्शकं, मधुररसयुक्तं, पाटलवर्णीयं च किञ्चन आवरणं भवति । इमानि फलानि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । एतेषां वृक्षाणां पर्णानि उपयुज्य ताक्रम् अपि निर्मीयते । अस्य वृक्षस्य त्वक्, फलं पर्णं चापि औषधत्वेन उपयुज्यन्ते ।

दाडिमबीजानि
उद्घाटितं दाडिमफलम्

इतरभाषाभिः अस्य दाडिमवृक्षस्य नामानि सम्पादयतु

अयं दाडिमवृक्षः आङ्ग्लभाषया“पोमोग्रानेट्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Punica Granatum इति । हिन्दीभाषया अयं वृक्षः “अनार्” इति, तेलुगुभाषया“दडिमा” इति, तमिळ्भाषया “मदलाय्” इति, मलयाळभाषया“मटालम्” इति, कन्नडभाषया“दाळिम्बे मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य दाडिमस्य प्रयोजनानि सम्पादयतु

अस्मिन् दाडिमे २२.२% यावत् “ट्यानिन्” नामकः अंशः भवति । तथैव शर्करा, निर्यासः, १५% “पेक्विन्” नामकः अंशः, “पेलेक्ट्रिन्”, “ऐसोपेलेक्ट्रिन्”, “प्युनिकोट्यानिक्” इत्यादयः अंशाः अपि भवन्ति । अस्यः रसः कषायः, आम्लः च । विपाके अयं मधुरः भवति । अयं शीतवीर्यः चापि ।

१. अस्य दाडिमस्य पक्वानि मधुराणि फलानि दाहं (पिपासां) निवारयन्ति ।

२. अपक्वस्य अथवा अवर्धितस्य दाडिमफलस्य कषायः अतिसारं (सर्वविधम् अतिसारं) निवारयति । सः कषायः रक्तस्रावम् अपि शमयति ।

३. अस्य फलस्वरसः १ औन्स् यावत्, त्वचः कषायः ५ चमसान् यावत् सेवितुं शक्यते ।

४. अस्य फलं बलवर्धकम् । दुर्बलानां, निश्शक्तानां च हितकरम् ।

५. अस्य दाडिमस्य सेवनेन ज्वरः, निश्शक्तिः, मूत्रविकाराः च अपगच्छन्ति ।

६. इदं दाडिमं बुभुक्षां वर्धयति, मुखे जातान् पिटकान् अपि शमयति ।

७. दाडिमम् अरुचौ, क्रिमिबाधायां, आम्लपित्ते चापि उपयुज्यते ।

८. अनेन दाडिमेन निर्मितानि “दाडिमाष्टकचूर्णं”, “दाडिमावलेह्यं”, “दाडिमादिचूर्णम्” इत्यादिकानि आयुर्वेदस्य औषधानाम् आपणेषु उपलभ्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=दाडिमवृक्षः&oldid=465639" इत्यस्माद् प्रतिप्राप्तम्