दिलीप जोशी

भारतीय अभिनेता

दिलीप जोशी (जन्म २६ मे १९६८) एकः भारतीयः चलच्चित्र, दूरदर्शन-अभिनेता अस्ति यः सोनी सब इत्यस्य दीर्घकालीनभारतीय (हिन्दी) दूरदर्शनप्रदर्शने 'तारक मेहता का उल्टा चश्मा' इत्यस्मिन् जेठलालचम्पकलालगडा इत्यस्य चित्रणं कृत्वा प्रसिद्धः अस्ति ।[१][२]

दिलीप जोशी
जोशी २०१२ तमे वर्षे
जन्म (१९६८-२-२) २६ १९६८ (आयुः ५५)
गुजरात
निवासः मुम्बई, महाराष्ट्रम्, भारतम्
शिक्षणस्य स्थितिः Narsee Monjee College of Commerce and Economics Edit this on Wikidata
वृत्तिः अबिनेता, निर्मापकः, गायकः,
सक्रियतायाः वर्षाणि १९८९–वर्तमान्
भार्या(ः) जयमाला जोशी

प्रारम्भिकजीवने सम्पादयतु

दिलीप जोशी १९८९ तमे वर्षे 'मैने प्यार किया' इति चलच्चित्रे रामुस्य चरित्रं कृत्वा अभिनयस्य आरम्भं कृतवान्। पश्चात् सः अनेकेषु गुजरातीनाटकेषु अभिनयम् अकरोत्, तेषु एकं बापु तामे कमाल कारी सुमीतराघवनेन सह, अमितमिस्त्री च, दूरदर्शनप्रदर्शनस्य शुभमङ्गलसवाधनस्य कृते प्रसिद्धौ त्रयः च जोशी 'ये दुनिया है रंगीन' च: 'क्या बात है' इति कार्यक्रमेषु अभिनयम् अकरोत्, यस्मिन् सः दक्षिणभारतीयस्य भूमिकां निर्वहति स्म।[३]


उल्लेख: सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दिलीप_जोशी&oldid=484214" इत्यस्माद् प्रतिप्राप्तम्