दूरवाणी
दूरवाणी एका आधुनिकी सम्पर्कसाधना अस्ति। प्रदेशात् प्रदेशान्तरे वर्तमानं यं कमपि अपेक्षितसमये अनेन साधनेन संपर्कं कर्तुं शक्नुमः। पूर्वम् एतेन विना अपि जनाः जीवनं यापयन्ति स्म। परं अद्य एतेन विना मानवस्य जीवनम् उहितुम् अपि दुष्करं विद्यते।

A rotary dial telephone, c.1940s
उगमःसंपादित करें
दूरवाण्याः अविष्कर्तृणां विषये बह्वयः विप्रतिपत्तयः सन्ति। तथापि अलेक्सान्डर् ग्रहाम्बेल् (Alexander Graham Bell)