देवदत्त्त पट्टनायकः

(देवदत् पट्नायकः इत्यस्मात् पुनर्निर्दिष्टम्)

देवदत्त्त् पट्ट्नायकः भारतस्य प्रसिद्धः लेखकः अस्ति। सः भारतस्य प्राचीन शास्त्रणि, कथाः, पुराणानि, होमा इत्यदि विषयाणाम् लिखति।पट्नायकः आधुनिक मनुषयः यः पुराणानि विषये भिन्न दृशीक् एव प्रदर्शयति। सः अस्माकं देशस्य धनिक संस्कारमं, पुरनाणि विषये सुलभ विधीना प्रदार्शनं करोति। सः बहूनि पुस्ताकनि अलिखत्। एतत् सर्वम् एव प्रसिद्धम् अस्ति। तस्य रचित कतिचन पुस्तकानि जया,सितायनम्,मिथ्=मिथ्या,मम गीता,हनुमान् चालिसा इत्यादि सन्ति।

देवदत्त्त् पट्ट्नायकः
— Wikipedian —
Devdutt Pattanaik portrait
जन्म देवदत्त्त् पट्टनायाकः
११/१२/१९७०
मुम्बै
देशः  भारतम्
विद्या उद्योगः च
जीविका लेखकः
विद्या एम्. बि. बि. एस्
महाविद्यालयः ग्रन्त् मेदिकल् कलेगज्
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि जया,सीतायाना,मम गीता

आरम्भक जीवनम् सम्पादयतु

पट्ट्नायकस्य जन्मम् ११ देसेम्बेर्,१९७० वर्षे मुम्बै नगरे अभवत्। सः तस्य शिक्षनम् ग्रन्त्स् मेदिकल् कालेज् अकरोत्। सः १४ वर्षे कल्पस्थान् उद्योगे कार्यम् अकरोत्।तदनन्तरम् सः तस्य् पुर्व समयम् पुरणानि विषये ञातुम् तथा तस्य विष्ये लिखितुम् समर्पिथवान्।

तस्य पुस्त्कानि सम्पादयतु

पट्ट्नायकस्य 'जया' महाभारत्स्य पुनः कथनम् अस्ति। 'सितायनम् ' सितायाः नेत्रिभिः रमायनाम् द्ऱुशीक् अस्ति।तस्य पुस्तकानि न केवलम् गुरुजनाः इष्टेन पठन्ति यौवनाः अपि सामामान प्रोत्साहेन तस्य पुस्तकानि पठन्ति।मम गीता श्रीमद् भगवत् गीतायाः विषये अस्ति। एतत् पुस्तकम् गीतायाः नितुषितम् अस्ति। अस्मिन् पुस्तके पट्नायकः आदि शकरचार्यस्य भाष्यक्रुतम् विषये अपि अलिखत्। तस्य सर्वाः पुस्तकानि अस्माकम् देशस्य् युवाः मनसि आस्क्ति रचयति। सः बहूनि प्रसिद्धानि वर्तापत्राणि प्रकराणि अपि लिखति।

पर कर्मणानि सम्पादयतु

सः न केवलम् पुस्तकानि लिखति,सः बहूनि दूरदर्शनम् द्रुश्यनि अपि करोति। तस्य अथि प्रसैद्धः द्रुश्यः -देवलोक् विथ् देवद्त्त्त पट्ट्नायकः ।एतत् द्रुष्यः वार्तालाप द्रुष्यः अस्ति। अस्मिन् द्रुष्ये सः पुराणानि ,सम्स्कराणि स्बन्धे प्रश्ननानाम् उत्तरयति। सः बिस्नेस् सूत्रा नाम् कार्यक्रमः अपि करिशष्यति।


"https://sa.wikipedia.org/w/index.php?title=देवदत्त्त_पट्टनायकः&oldid=481207" इत्यस्माद् प्रतिप्राप्तम्