उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति देहरादूनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति डेहराडूननगरम् । देहरादून् नगरम् उत्तराखण्डस्य राजधानी प्रवासिजनाः एतं प्रदेशं द्रष्टुं मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं वीक्षणस्थानमेतदस्ति। अत्रत्य अरण्यसंशोधनाकेन्द्रं विश्वे एव प्रसिद्धम् अस्ति । सर्वे आफ् इण्डिया केन्द्रमप्यस्ति । इतः ८ कि.मी. दूरे चोरगुहा(राबर्सकेव्) इति स्थलम् अपूर्वमस्ति। एतत् स्थलम् सुप्रसिद्धं प्रवासिस्थलम् भवति। भव्यानि अरण्यानि, पर्वतप्रदेशाः,नदीतीरप्रदेशाः अस्मान् आकर्षयन्ति । अत्र विद्यमानयाः नद्यायाः वैशिष्ट्यम् अस्ति। तत् किमितिचेत्, नदीतीरे विद्यमानं जलं क्षणाभ्यन्तरे अदृश्यं भवति। किञ्चित् कालानन्तरं किञ्चित् दूरं गत्वा अनन्तरम् फेनरूपेण बहिरागच्छति।

डेहराडून्

देहरादून

डून्
राजधानीनगरम्
अरण्यसंशोधनाकेन्द्रम्
अरण्यसंशोधनाकेन्द्रम्
देशः भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् डेहराडून्
Elevation
४४०−५५७ m
Population
 (2011)
 • राजधानीनगरम् ५,७८,४२०
 • Metro
७,१४,२२३
भाषाः
 • अधिकृताः आङ्ग्लभाषा, हिन्दी, उर्दु,नेपाली स्ट्याण्डर्ड् टिबेटियन्
Time zone UTC+5:30 (IST)
पिन्
248001
Telephone code 91-135
Vehicle registration UK-07
Website dehradun.nic.in
The Lush Green valley Of Dron

अन्यानि स्थलानि सम्पादयतु

समीपे [१४ कि.मी.] उष्णजलस्थानानि सहस्रधारा-प्रदेशे सन्ति। मालसिहरिणवनम् आकर्षणीयमस्ति ।

बस् मार्गः सम्पादयतु

हरिद्वारतः ५६ कि.मी दूरे अस्ति।

धूमशकटमार्गः सम्पादयतु

डून् एक्सप्रेस् , मसूरी एक्सप्रेस् तः देहरादून् पर्यन्तम् गन्तुं शक्यते ।

आवासः सम्पादयतु

वासार्थम् उत्तमोपहारवसतगृहणि च सन्ति ।

वीथिका सम्पादयतु

बाह्यसम्पर्कतन्तु सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=देहरादून&oldid=466775" इत्यस्माद् प्रतिप्राप्तम्