१२-१३ शतकयोः अरब्बाः, तुर्काः, आफ्घन्नाः च भारतस्य कतिपयप्रदेशान् आक्रम्य देहल्यां सुल्तानराज्यस्य स्थापनम् अकुर्वन् । कालान्तरे गुलामसाम्राज्यम्, उत्तरभारतस्य बहून् प्रदेशान् वशीकृतवन्तः । अनन्तरं यद्यपि खिल्जिसाम्राज्येण मध्यभारतस्य आक्रमणं कृतं तथापि ते सम्पूर्णस्य उपखण्डस्य वशीकरणे असफलाः अभवन् । देहल्यां राज्यस्थापनम् अकुर्वन् इति कारणात् एते देहलीसुल्तानाः इति प्रसिद्धाः अभवन् ।

"https://sa.wikipedia.org/w/index.php?title=देहलीसुल्तानाः&oldid=431039" इत्यस्माद् प्रतिप्राप्तम्