धर्मेन्द्र प्रधान

भारतीयराजनेतारः

धर्मेन्द्रप्रधानः (जन्म २६ जून १९६९) १६ तमे लोकसभायां पेट्रोलियम-प्राकृतिकवातकयोः स्वतन्त्रप्रभारयुक्तः संयुक्तमन्त्री अस्ति । सः २०१२ तमस्य वर्षस्य मार्चमासे बिहारतः राज्यसभायाः सदस्यत्वेन निर्वाचितः । [१] सः ओडिशानगरस्य देवगढलोकसभाक्षेत्रात् १४ तमे लोकसभायां निर्वाचितः ।

Dharmendra Pradhan
Minister of Petroleum and Natural Gas
Assumed office
26 May 2014
Prime Minister Narendra Modi
Preceded by Veerappa Moily
Constituency Deogarh
व्यैय्यक्तिकसूचना
Born (१९६९-२-२) २६ १९६९ (आयुः ५४)
Angul, Orissa
Political party BJP
Spouse(s) Mridula Pradhan
Children 1 son and 1 daughter
Residence Angul
As of September 22, 2006

जीवनरेखा सम्पादयतु

भाजप तथा रास्वसम्घस्य मुख्य सम्घाटकः अयम् . पूर्व बज्पा एम् पि M डॉ. देबेन्द्रप्रधानस्य पुत्रः अस्ति।

सन्दर्भः सम्पादयतु

  1. "BJP gives in to JD(U) pressure, denies Rajya Sabha ticket to Ahluwalia". Indian Express. 20 March 2012. Archived from the original on 2013-10-31. 
"https://sa.wikipedia.org/w/index.php?title=धर्मेन्द्र_प्रधान&oldid=477508" इत्यस्माद् प्रतिप्राप्तम्