अयं नखः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । नखाः अङ्गुलीषु भवन्ति । पादस्य अङ्गुलीषु, हस्तस्य अङ्गुलीषु चापि नखाः भवन्ति । एते नखाः आङ्ग्लभाषायां Nail इति वदन्ति । एते नखाः विभिन्नाकारकाः भवन्ति ।

Nail
One normal fingernail and one torn completely off of the nail bed exposing the entire lunula and nail plate.
ल्याटिन् unguis
कुटसंख्या TH H3.12.00.3.02001
मानवस्य अङ्गुष्ठस्य नखः
सञ्चिका:Soft Claws.jpg
मार्जालस्य नखाः (वर्णयुक्ताः)

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नखः&oldid=408768" इत्यस्माद् प्रतिप्राप्तम्