नवदेहली

भारतस्य राजधानी नगरम्
(नवदिल्ली इत्यस्मात् पुनर्निर्दिष्टम्)

नवदेहली (हिन्दी: नई दिल्ली; आङ्ग्ल: New Delhi) भारतस्य राजधानी, देहली राष्ट्रियराजधानीप्रदेशस्य (NCT) भागः च अस्ति । नवदेहली भारतसर्वकारस्य त्रयाणां शाखानाम् पीठम् अस्ति, राष्ट्रपतिभवनम्, संसद्भवनम्, भारतीयसर्वोच्चन्यायालयम् च आयोज्यते । नवदेहली रा॰रा॰प्र॰ (NCT)-अन्तर्गतं नगरपालिका अस्ति, न॰दे॰न॰प॰ (NDMC) द्वारा प्रशासितम्, यत् अधिकतया लुट्येन्स्-इत्यस्य देहली, तद्समीपस्थानि च कतिचन क्षेत्राणि सन्ति । नगरपालिकाक्षेत्रम् बृहत्तरस्य प्रशासनिकमण्डलस्य, नवदेहलीमण्डलस्य, भागः अस्ति ।

नवदेहली

नई दिल्ली
भारतस्य राजधानी
Coat of arms of नवदेहली
Coat of arms
देहलीप्रदेशे नवदेहल्याः स्थानम्
देहलीप्रदेशे नवदेहल्याः स्थानम्
Coordinates: २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७निर्देशाङ्कः : २८°३६′५०″उत्तरदिक् ७७°१२′३२″पूर्वदिक् / 28.6138954°उत्तरदिक् 77.2090057°पूर्वदिक् / २८.६१३८९५४; ७७.२०९००५७
देशः  भारतम्
केन्द्रशासितप्रदेशः देहली
मण्डलम् नवदेहलीमण्डलम्
स्थापितम् १९११
उद्धाटितम् १९३१
Government
 • Type नगरपालिका परिषद्
 • Body नवदेहली नगरपालिकापरिषद्
Area
 • राजधानी नगरम् ४२.७ km
Elevation
२१६ m
Population
 (२०११)[३]
 • राजधानी नगरम् २,४९,९९८
 • Density ५,९००/km
 • महानगरीय(२०१८)(सम्पूर्ण नगरीयदेहली+रा॰रा॰क्षे॰ इत्यस्य भागं सहितम्) २,८५,१४,०००
Demonym(s) दिल्लीवाले, दिल्लीवासिनः
Time zone UTC+५:३० (भा॰मा॰स॰)
Area code(s) +91-11
Vehicle registration DL
Website www.ndmc.gov.in

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "About Delhi". आह्रियत २६ नवम्बर २०२०. 
  2. Amanda Briney. "Geographic Facts About New Delhi, India". ThoughtCo.com Education. आह्रियत २८ अप्रैल २०२१. 
  3. "Provisional Population Totals. Cities having population 1 lakh and above". भारतस्य जनगणना २०११. आह्रियत १२ दिसम्बर २०२१. 
  4. "The World's Cities in 2018". United Nations. 
"https://sa.wikipedia.org/w/index.php?title=नवदेहली&oldid=469599" इत्यस्माद् प्रतिप्राप्तम्