नवमुम्बई

भारतस्य महाराष्ट्रराज्ये स्थितं नियोजितनगरम्

नवमुम्बई (मराठी: नवी मुम्बई) भारतीय उपमहाद्वीपस्य पश्चिमतटे स्थितं नियोजितं नगरम्, महाराष्ट्रराज्यस्य कोङ्कणविभागे, भारतस्य मुख्यभूमिभागे स्थितम् अस्ति । नवमुम्बई मुम्बई महानगरीयक्षेत्रस्य भागः अस्ति । पनवेल महानगरस्य व्यक्तिगतविकासाय, यस्मिन् खारघरतः उरण-पर्यन्तं क्षेत्रं तळोजे-पातः-सहितम् अस्ति, उत्तरनवमुम्बई-दक्षिणनवमुम्बई इति द्वयोः भागयोः विभक्तम् अस्ति । आगरी-कोली-समुदायौ मुख्यतया नवमुम्बई-नगरे निवसतः । २०११ तमस्य वर्षस्य अस्थायीजनगणनानुसारं नवमुम्बई-नगरस्य जनसङ्ख्या ११,१९,४७७ अस्ति । अस्य वनक्षेत्रं विहाय १४ मीटर् नगर-मध्यम-ऊर्ध्वस्थितिः अस्ति ।

नवमुम्बई

नवी मुम्बई
मुम्बई
नवमुम्बई क्षितिजः
देशः भारतम्
राज्यम् महाराष्ट्रम्
मण्डलानि ठाणे-रायगडमण्डलयोः केचन भागाः समाविष्टाः
नियोजितं, विकसितं, स्वामित्वं च सिड्को, एनएमएमसी
Elevation
१४ m
Population
 • Total ११,१९,४८८
भाषा
 • आधिकारिक मराठी

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नवमुम्बई&oldid=469864" इत्यस्माद् प्रतिप्राप्तम्