एतत् नागरङ्गफलं भारते वर्धमानः कश्चन फलविशेषः । एतत् नागरङ्गफलम् अपि सस्यजन्यः आहारपदार्थः । इदं नागरङ्गफलम् आङ्ग्लभाषया citron इति उच्यते । एतत् नागरङ्गफलम् अकृष्टपच्यम् अपि । नागरङ्गफलम् देवानां नैवेद्यार्थम् अपि उपयुज्यते ।

बीजपूरफलम्

"https://sa.wikipedia.org/w/index.php?title=नागरङ्गफलम्&oldid=403661" इत्यस्माद् प्रतिप्राप्तम्