नेपालसंस्कृतविश्वविद्यालयः


नेपाल संस्कृत विश्वविद्यालय प्राचीन प्रचलित नामः महेन्द्र संस्कृत विश्वविद्यालय नेपाल देशस्थित एक मात्र संस्कृत विश्वविद्यालय अस्ति। सः नेपालदेशस्य सर्वप्राचीन द्वीतिय विश्वविद्यालयः।

नेपाल संस्कृत विश्वविद्यालय महेन्द्र संस्कृत विश्वविद्यालय नाम्ना दाङ मण्डलस्य त्रिभुवननगर नगरपालिके 1986 खृष्टाब्दे स्थापितो वर्तते। तस्य कार्यालय काष्ठमण्डपमण्डलस्य वसन्तपुर राजप्रासाद निकटे स्थिताेऽस्ति।

तस्यान्तर्गते वाल्मिकी विद्यापीठ, पिण्डेश्वर संस्कृत महाविद्यालय एवं अन्यान्य महाविद्यालया च सञ्चालिताः वर्तन्ते।

सन्दर्भ सूची सम्पादयतु

<references>

बाह्य सूत्र सम्पादयतु

श्रेणी:नेपाल श्रेणी:नेपालस्य विश्वविद्यालयाः