नेवेहिर्नदी लेतुवाया मध्ये भवति । इयं नदी २०९ km दीर्घं सिसर्ति । नेवेहिर्दक्षिणाभिमृखा नद्यस्ति । पनेवेहीः केदैञै च नागरेभ्यां स्रवति | तद नेवेहिर्नेमुनेन संसिसर्तः ।

नेवेहिः

नेवेहिन सहेमा नद्यः संस्रवन्ति - अलन्ता, उपीते, यौस्ता, किर्षिणः, लौदे, दोत्नुवेले, स्मिल्गा, ओबेलिः, बरुपे, षुष्वे ।

"https://sa.wikipedia.org/w/index.php?title=नेवेहिः&oldid=371448" इत्यस्माद् प्रतिप्राप्तम्