इदं पटोलसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इयं लता इति कारणात् आधारम् अवलब्य वर्धते । इयं लता अधिकतया गङ्गानद्याः तीरे, उत्तरप्रदेशे, बङ्गाले च वर्धते । अन्येषु प्रदेशेषु अपि वर्धते । अस्याः लतायाः पर्णानि हृदयस्य आकारकाणि अथवा आयताकारकाणि भवन्ति । तानि पर्णानि कर्कशस्पर्शाणि भवन्ति । पर्णानि ३ – ४ अङ्गुलं यावत् दीर्घाणि, २ अङ्गुलं यावत् विशालानि च भवन्ति । अस्याः लतायाः पुष्पाणि श्वेतवर्णीयानि । अस्याः पटोललतायाः फलानि लम्बाकारकाणि, २ – ४ अङ्गुलतः २-४ पादपरिमितानि दीर्घाणि च भवन्ति । तानि फलानि आरम्भे वर्धनावसरे श्वेतमिश्रित – हरितवर्णीयानि, अनन्तरं वर्धनानन्तरं (पक्वानन्तरं) पीतवर्णीयानि अथवा रक्तवर्णीयानि भवन्ति । अस्याः अपक्वे फले २ % यावत् प्रोटीन् इत्यंशः, ०.३ % यावत् मेदस्, २.२ % यावत् कार्बोहैड्रेट्, ०.५ % यावत् खनिजं भवति । अस्याः लतायाः पर्णे ५ % यावत् प्रोटीन्, १.१ % यावत् मेदस्, ५.६ % यावत् कार्बोहैड्रेट्, ३ % यावत् खनिजं चापि भवति । बीजे २६.३ % यावत् तैलांशः अस्ति । अस्याः लतायाः फलानि आहारे शाकत्वेन उपयुज्यन्ते ।

पटोललता
var. anguina
var. anguina
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Trichosanthes
जातिः T. cucumerina
द्विपदनाम
Trichosanthes cucumerina
L.
पर्यायपदानि

Trichosanthes anguina L.

पटोलः
पटोलपुष्पम्
पक्वः पटोलः

इतरभाषाभिः अस्य पटोलसस्यस्य नामानि सम्पादयतु

इदं पटोलसस्यम् आङ्ग्लभाषया........... इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Trichos Anthes Diodila इति । हिन्दीभाषया“परवल” इति, तेलुगुभाषया“कोम्बु पोटालिल” इति, तमिळभाषया“कम्बुपादालायि” इति, मलयाळभाषया“काट्टु पोटोलम्” इति, कन्नडभाषया“पडवल” इति, बङ्गभाषया "चिचिङ्गा" इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पटोलसस्यस्य प्रयोजनानि सम्पादयतु

अस्य पटोलसस्यस्य रसः तिक्तः । इदं लघुगुणयुक्तं, रूक्षं चापि ।

  1. इदं पटोलं त्रिदोषहरम् (वातः, पित्तं, कफः च) ।
  2. पटोलस्य उपयोगेन केशवर्धनं भवति, व्रणाः च शुष्यन्ति ।
  3. पटोलं वेदनां शमयति ।
  4. अस्याः लतायाः मूलस्य लेपः शिरोवेदनां परिहरति ।
  5. व्रणेषु अस्याः पर्णानां रसः उपयुज्यते । स च रसः केशाणां विगलने अपि उपयुज्यते ।
  6. अस्य पटोलस्य सेवनेन अग्निमान्द्यम्, अरुचिः, अजीर्णं चापि अपगच्छति ।
  7. पिपासायां (दाहे), आल्म-उद्गीर्णे, यकृत्-विकारे चापि अस्य उपयोगः हितकरः ।
  8. कामलारोगे, उदरसम्बद्धेषु रोगेषु च पटोलः उपयुज्यते ।
  9. इदं पटोलं मूलव्याधिं क्रिमिबाधां चापि निवारयति ।
  10. अस्य उपयोगेन रक्तविकाराः त्वग्विकाराः च अपगच्छन्ति ।
  11. अस्य पर्णानां स्वरसः १० – २० मि. ली. यावत्, कषायं ३० मि. ली. यावत् च सेवनीयम् ।
"https://sa.wikipedia.org/w/index.php?title=पटोललता&oldid=395806" इत्यस्माद् प्रतिप्राप्तम्