पट्टनम्तिट्टामण्डलम्

केरळ राष्ट्रे एक: मण्डल:

पत्तनंतिट्टामण्डलम् (Pathanamthitta district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं पत्तनंतिट्टानगरम्

पट्टनम्तिट्टामण्डलम्
मण्डलम्
केरळराज्ये पट्टनम्तिट्टामण्डलम्
केरळराज्ये पट्टनम्तिट्टामण्डलम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total २,६४२ km
Population
 (२००१)
 • Total १२,३१,५७७
 • Density ३०८/km
Website http://www.pathanamthitta.nic.in

भौगोलिकम् सम्पादयतु

पत्तनंतिट्टामण्डलस्य विस्तारः २४९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य सुरमन्दिरे कोल्लम-मण्डलम्, इडुक्कीमण्डलम्, कोट्टायम-मण्डलम्, अलप्पुळामण्डलम् च अस्ति । अत्र मुख्यतय नद्यौ स्तः पम्बा, अचन्कोविळ्, मणिमाला, च ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं पत्तनंतिट्टामण्डलस्य जनसङ्ख्या १,१९५,५३७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५३ जनाः । २००१-१११३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -३.१२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११२९ अस्ति । अत्र साक्षरता ९६.९३ % अस्ति ।

 

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः सम्पादयतु

फलकम्:केरळ मण्डलाः