पतञ्जलिस्य योगकर्मनियमाः

पतञ्जलि योगक्रिया पतञ्जलिस्य योगसूत्रे अष्टाङ्गः “अष्टाङ्गः” (अष्ट=अष्ट, अङ्ग=अङ्ग) इत्यर्थः अष्टाङ्गः इति उच्यते । एते अष्टपदाः सामान्यतया योगस्य अष्टाङ्गाः इति प्रसिद्धाः मूलतः सार्थकस्य उद्देश्यपूर्णस्य च जीवनस्य मार्गदर्शकरूपेण कार्यं कुर्वन्ति । ते नैतिक-नैतिक-आचरणस्य आत्म-अनुशासनस्य च विधानरूपेण कार्यं कुर्वन्ति; ते कस्यचित् स्वास्थ्यं प्रति ध्यानं प्रेषयन्ति, अस्माकं स्वभावस्य आध्यात्मिकपक्षं स्वीकुर्वितुं च साहाय्यं कुर्वन्ति।[१][२]

भगवान् पतञ्जलिः
Patanjali_Statue
देशीयता भारतीय:
कृते प्रसिद्धः योगसूत्रम्
Works महाभाष्यम्, योगसूत्रम्, महान्दनकाव्यम्, सिद्धान्तसारावली
गृहनगरम् वाराणसी

योगे सम्पादयतु

यमः सम्पादयतु

योगस्य अष्टसु अङ्गेषु प्रथमः यमः अस्माकं व्यवहारे, वयं कथं आचरणं कुर्मः इति विषये ध्यानं दत्त्वा स्वस्य नैतिकमानकानां, अखण्डतायाः च विषये वर्तते यमाः सार्वत्रिकाः अभ्यासाः सन्ति ये वयं स्वर्णनियमः इति जानीमः यत् “यथा भवन्तः इच्छन्ति तथा अन्येषां प्रति कुरु” इति सर्वोत्तमरूपेण सम्बद्धाः सन्ति ।

नियमाः सम्पादयतु

नियमस्य द्वितीयाङ्गस्य आत्म-अनुशासनेन, आध्यात्मिक-पालनेन च सम्बन्धः अस्ति । नियमितरूपेण मन्दिरस्य वा चर्चस्य वा सेवायां गमनम्, भोजनात् पूर्वं अनुग्रहं वदन्, स्वस्य व्यक्तिगतध्यानप्रथानां विकासः, अथवा केवलं चिन्तनात्मकयात्रायाः अभ्यासः करणं, सर्वाणि व्यवहारे नियमानाम् उदाहरणानि सन्ति।

आसन: सम्पादयतु

आसनानि योगे क्रियमाणा आसनानि अष्टाङ्गानां तृतीयं भवन्ति । योगदृष्टौ शरीरं आत्मायाः मन्दिरम् अस्ति, यस्य परिचर्या अस्माकं आध्यात्मिकवृद्धेः अत्यावश्यकः चरणः अस्ति । आसनस्य अभ्यासद्वारा वयं अनुशासनस्य आदतं, एकाग्रतायाः क्षमता च विकसयामः, यत् उभयम् अपि ध्यानार्थं आवश्यकम् अस्ति ।

प्राणायाम: सम्पादयतु

सामान्यतया “श्वासनियन्त्रणम्” इति अनुवादितः अयं चतुर्थः चरणः श्वसनप्रक्रियायां निपुणतां प्राप्तुं विनिर्मिताः युक्तयः सन्ति, तथा च श्वसनस्य, मनसः, भावानाम् च सम्बन्धं ज्ञात्वा यथा प्राणायामस्य शाब्दिकअनुवादेन “जीवनबलविस्तारः” इति योगिनः मन्यन्ते यत् एतत् न केवलं शरीरस्य कायाकल्पं करोति अपितु जीवनस्य एव विस्तारं करोति भवान् प्राणायामस्य अभ्यासं एकान्तप्रविधिरूपेण (अर्थात् केवलं उपविश्य अनेकाः श्वसनव्यायामान् कर्तुं) अथवा स्वस्य दैनन्दिनहठयोगदिनचर्यायां एकीकृत्य कर्तुं शक्नोति।

प्रत्याहारः सम्पादयतु

योगस्य ८ अङ्गानां पञ्चमं प्रत्याहारः निवृत्तिः इन्द्रियपारगमः वा इत्यर्थः । अस्मिन् एव स्तरे वयं बाह्यजगत्, बहिः उत्तेजनाभ्यः च अस्माकं जागरूकतां दूरं आकर्षयितुं चेतनप्रयत्नः कुर्मः । इन्द्रियाणां विषये तीक्ष्णतया अवगताः, तथापि विरक्तिं संवर्धयन्तः वयं आन्तरिकरूपेण ध्यानं निर्दिशन्ति । प्रत्याहारस्य अभ्यासेन अस्मान् पश्चात् गत्वा स्वस्य अवलोकनस्य अवसरः प्राप्यते । एतेन निवृत्तिः अस्मान् अस्माकं तृष्णानां वस्तुनिष्ठरूपेण अवलोकनं कर्तुं शक्नोति: आदतयः ये सम्भवतः अस्माकं स्वास्थ्याय हानिकारकाः सन्ति, ये च सम्भवतः अस्माकं आन्तरिकवृद्धौ बाधां जनयन्ति।

धरण: सम्पादयतु

यथा यथा प्रत्येकं चरणं अस्मान् परस्य कृते सज्जीकरोति तथा तथा प्रत्याहारस्य अभ्यासः धारणस्य अथवा एकाग्रतायाः अस्तं कल्पयति। बाह्यविक्षेपाणां निवृत्ताः वयं मनसः एव विक्षेपान् सम्प्रति कर्तुं शक्नुम। न सुलभं कार्यं ! ध्यानात् पूर्वं भवति एकाग्रतायाः अभ्यासे वयं एकस्मिन् मानसिकवस्तुनि एकाग्रतां कृत्वा चिन्तनप्रक्रियायाः मन्दीकरणं कथं कर्तव्यमिति ज्ञास्यामः : शरीरे विशिष्टं ऊर्जाकेन्द्रं, देवतायाः प्रतिबिम्बं, शब्दस्य मौनपुनरावृत्तिः वा वयं अवश्यं पूर्वत्रिषु आसन-श्वास-नियन्त्रण-इन्द्रिय-निवृत्ति-पदेषु अस्माकं एकाग्रता-शक्तयः विकसितुं आरब्धाः एव आसनप्राणायामे यद्यपि वयं स्वकर्मसु अवधानं दद्मः तथापि अस्माकं ध्यानं यात्रां करोति। यथा यथा वयं कस्यापि विशेषस्य मुद्रायाः अथवा श्वसनस्य तकनीकस्य अनेकसूक्ष्मतां सूक्ष्मतया स्थापयामः तथा अस्माकं ध्यानं निरन्तरं परिवर्तते। प्रत्याहारे वयं स्वाधीना भवेम; अधुना धरणे वयं एकस्मिन् बिन्दौ एव ध्यानं दद्मः। एकाग्रतायाः विस्तारितावधिः स्वाभाविकतया ध्यानं जनयति।

ध्यान: सम्पादयतु

ध्यानं वा चिन्तनं वा अष्टङ्गस्य सप्तमं चरणं एकाग्रतायाः अविच्छिन्नप्रवाहः। यद्यपि एकाग्रता (धरणं) ध्यानं च (ध्यानम्) एकमेव भासते तथापि एतयोः चरणयोः मध्ये सूक्ष्मः भेदरेखा वर्तते । यत्र धरणं एकबिन्दुं ध्यानं अभ्यासयति तत्र ध्यानं अन्ते ध्यानं विना तीक्ष्णतया जागरूकत्वस्य अवस्था भवति । अस्मिन् स्तरे मनः शान्तं जातम्, शान्ततायां च अल्पान् विचारान् वा सर्वथा न वा उत्पादयति । अस्याः निश्चलतायाः अवस्थां प्राप्तुं यत् बलं, सहनशक्तिः च आवश्यकी भवति तत् अत्यन्तं प्रभावशालिनी अस्ति । परन्तु न त्यजन्तु । यद्यपि एतत् कठिनं, यदि न असम्भवं कार्यं इव भासते तथापि योगः एकः प्रक्रिया इति स्मर्यता। यद्यपि वयं “चित्रसिद्ध” मुद्रां, आदर्शचेतनास्थितिं वा न प्राप्नुमः तथापि अस्माकं प्रगतेः प्रत्येकस्मिन् चरणे लाभं प्राप्नुमः।

समाधि सम्पादयतु

पतञ्जलिः अष्टङ्गस्य अस्य अष्टमस्य अन्तिमस्य च चरणस्य समाधिस्य आनन्दस्य अवस्था इति वर्णयति । अस्मिन् स्तरे ध्यानी स्वस्य केन्द्रबिन्दुना सह विलीनः भूत्वा आत्मनः सर्वथा अतिक्रमणं करोति । ध्यानी ईश्वरेण सह गहनं सम्बन्धं, सर्वैः जीवैः सह परस्परं सम्बन्धं च साक्षात्कर्तुं आगच्छति । एतेन साक्षात्कारेण सह “सर्वबोधं अतिक्रम्य शान्तिः” आगच्छति; आनन्दस्य अनुभवः ब्रह्माण्डेन सह एकत्वस्य च। उपरिष्टात् एतत् किञ्चित् उच्छ्रितं, “भवतः पवित्रतरम्” इति प्रकारस्य लक्ष्यं दृश्यते । परन्तु यदि वयं जीवनात् किं बहिः प्राप्तुम् इच्छामः इति परीक्षितुं विरामं कुर्मः तर्हि आनन्दः, पूर्णता, स्वतन्त्रता च कथञ्चित् अस्माकं आशा-इच्छा-काम-सूचौ मार्गं न प्राप्नुयुः वा? पतञ्जलिना योगमार्गसमाप्तिः इति यत् वर्णितं तत् एव गहने सर्वे मानवाः आकांक्षन्ति- शान्तिः। योगस्य एषः परमः चरणः-बोधः-न क्रेतुं न शक्यते, न च धारयितुं शक्यते इति विषये अपि वयं किञ्चित् चिन्तयामः । केवलं अनुभवितुं शक्यते, यस्य मूल्यं आकांक्षिणः निरन्तरभक्तिः पतञ्जलिस्य योगसूत्राणि प्रायः अद्यतनस्य शारीरिकयोगस्य दार्शनिकप्रतिरूपत्वेन उद्धृतानि सन्ति । तात्पर्यं यत् द्वयोः युगयोः एकत्र हस्तेन हस्तेन प्रसारितम्, परन्तु योगासनस्य इतिहासं संशोधनं कृत्वा यः कोऽपि तत् न इति ज्ञात्वा आश्चर्यं न करिष्यति यथा वयं नियमितरूपेण अभ्यासं कुर्मः अधिकांशः योगमुद्राः गतशताब्द्याः अपेक्षया अधिकं न भवन्ति तथा हठयोगस्य पतञ्जलिस्य प्रसिद्धग्रन्थस्य च युग्मनम् अपि तुल्यकालिकं अद्यतनघटना अस्ति तथापि अस्य प्रकाशनस्य अर्थः न भवति यत् एतयोः विषययोः वर्तमानकाले एकत्र कार्यं न भवति । योगसूत्रस्य इतिहासस्य विषये वयं यत् जानीमः तत् गहनतया गत्वा पाश्चात्यजगति योगस्य परिचयः कथं जातः इति विषये बहु किमपि ज्ञातुं शक्नुमः। डेविड् गोर्डन् व्हाइट् इत्यस्य उत्तमं पुस्तकं The Yoga Sutra of Patanjali: A Biography (2014) अस्मिन् विषये गहनं गोताखोरी अस्ति तथा च यत्र अन्यथा उल्लेखितम् अस्ति तत्र व्यतिरिक्तं निम्न ।लिखितसूचनानाम् प्राथमिकः स्रोतः अस्ति बारबरा स्टोलर मिलरस्य योगः स्वतन्त्रतायाः अनुशासनं (१९९६) व्हाइट् इत्यस्य प्राधान्यं योगसूत्रानुवादं भाष्यं च अस्ति तथा च अन्यः अमूल्यः सन्दर्भः प्रददाति।[३]

उल्लेख: सम्पादयतु