पर्याभाषा

एकान्तिककेन्द्रीयहिन्द-आर्यभाषा

पर्या (रूसी: язык Парья) ताजिकिस्थानस्य उजबेकिस्थानस्य च सीमाक्षेत्रे भाष्यमाणा एकान्तिककेन्द्रीयहिन्द-आर्यभाषा अस्ति । विश्वे कतिपयानि सहस्राणि वक्तारः सन्ति ।

पर्या
Парья
विस्तारः ताजिकिस्थानम्, उजबेकिस्थानम्, अफगानिस्थानम्
प्रदेशः गिस्सार्-द्रोणी, सुर्खन्दर्या जलाशयः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
ताजिकिस्थाने १,६००, उजबेकिस्थाने १,००० (तिथि नास्ति),
अफगानिस्थाने विलुप्तः (तिथि नास्ति)
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 paq

व्याकरणम् सम्पादयतु

विंशतिकगणना सम्पादयतु

पर्या केचन विंशतिकसङ्ख्यागणनाप्रतिमानं नियोजयति ।[१]

संस्कृतम् पर्या हिन्दी सजातयः हिन्दीशब्दाः
एकम् जेक् एक्
द्वे दु दो
त्रीणि तिन् तीन्
चत्वारि त्शार् चार्
पञ्च पन्दज़्ह् पाञ्च्
दश दुस् दस्
विंशतिः बिस् बीस्
सप्ततिः सरे तिन् बिसि सत्तर् साढ़े तीन् = सार्धत्रयम्; बीस् = विंशतिः
नवतिः सरे चर् बिसि नब्बे साढ़े चार् = सार्धचतुष्टयम्; बीस् = विंशतिः

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. पर्या-सङ्ख्याः
"https://sa.wikipedia.org/w/index.php?title=पर्याभाषा&oldid=468578" इत्यस्माद् प्रतिप्राप्तम्