पर्यावरण विज्ञान विश्वविद्यालय सिर्सि

पर्यावरण विज्ञान विश्वविद्यालय सिर्सि | कर्नाटकं राज्ये पर्यावरणविज्ञानस्य अध्ययनार्थं प्रथमं विश्वविद्यालयम् अस्ति । कर्नाटक सरकार २०२३-२४ वर्षस्य योजनायां उत्तरकन्नडमण्डलस्य सिर्सिनगरे अस्य स्थापनायाः घोषणा कृता अस्ति । [१][२]

पर्यावरण विज्ञान विश्वविद्यालय सिर्सि
ಪರಿಸರ ವಿಜ್ಞಾನ ವಿಶ್ವವಿದ್ಯಾಲಯ ಸಿರ್ಸಿ
University of Environmental Science Sirsi
प्रकारः सार्वजनिक
मातृसंस्था कर्नाटक सरकार
कुलपतिः कर्नाटकस्य राज्यपालः
अवस्थानम् सिर्सि
जालस्थानम् karnataka.gov.in

इतिहास सम्पादयतु

पर्यावरण, उद्यानिकी, कृषि, जैवविविधता, वन्यजीवसंरक्षणं, जनकल्याणं अर्थव्यवस्था च इति व्यापक अध्ययनार्थं कर्णाटकसर्वकारेण वर्ष २०२३-२४ कृते योजनायां घोषितं यत् प्रथमवारं सिर्सिनगरे पर्यावरणविज्ञानविश्वविद्यालयस्य स्थापना भविष्यति कर्नाटकराज्यम् । [३][४][५][६]

अपि द्रष्टव्यम् सम्पादयतु

सन्दर्भाः सम्पादयतु