पश्चिमवङ्गस्य प्रतीकम्

पश्चिमवङ्गराज्यस्य प्रतीकं भारतस्य पश्चिमवङ्गराज्यस्य सर्वकारस्य आधिकारिकमुद्रा अस्ति। [१]

प्ररचन सम्पादयतु

प्रतीकं बांग्लावर्णमालायाः प्रतिनिधित्वेन प्रकाशितेन पश्चिमवङ्गराज्येन सह भूमण्डलस्य चित्रणं कृत्वा वृत्तं भवति। भारतस्य राष्ट्रियचिह्नं भूमण्डलस्य उपरि दृश्यते तथा च प्रतीकचिह्ने आङ्ग्लभाषायां राज्यस्य नाम अन्तर्भवति अर्थात् पश्चिमवङ्गा तथा बाङ्ग्ला भाषा अर्थात् वङ्ग: পশ্চিমবঙ্গ . अस्य प्रतीकस्य केन्द्रीयतत्त्वस्य उपयोगः बिश्वबाङ्ग्ला-अभियानेन पारम्परिक-पश्चिमवङ्ग-हस्तशिल्प-वस्त्र-विक्रयणार्थं अपि कृतः। [२]

इतिहास सम्पादयतु

वर्तमानस्य प्रतीकचिह्नस्य परिकल्पना राज्यस्य मुख्यमन्त्री ममता बन्द्योपाध्यायेन कृता, तस्य आधिकारिकरूपेण २०१८ ई. जनवरीमासे स्वीकृतम् । [३] [४] २०१८ ई. तमे वर्षे नूतनचिह्नस्य स्वीकरणात् पूर्वं राज्यसर्वकारेण आधिकारिकप्रयोजनार्थं भारतस्य राष्ट्रियचिह्नस्य उपयोगः कृतः परन्तु विपणनप्रयोजनार्थं विशिष्टं प्रतीकं स्वीकृतम् आसीत्। "बाङ्ग्लार्मुख्" (बङ्गस्य मुखम्) इति नाम्ना प्रसिद्धम् एतत् प्रतीकं रक्तपर्देन परितः स्त्रीमुखस्य चित्रणं करोति स्म। [५]

पश्चिमवङ्गे स्वायत्त जिलापरिषत् सम्पादयतु

सञ्चिका:Gorkhaland Territorial Administration seal.png
गोर्खालैण्ड् प्रादेशिकप्रशासनस्य प्रतीकम्

पश्चिमबङ्गस्य एकः स्वायत्तः जिलापरिषदः अस्ति, गोर्खालैण्ड् प्रादेशिकप्रशासनम्, यया अक्टोबर् २०१४ तमे वर्षे स्वस्य प्रतीकं स्वीकृतम् । प्रतीकं वृत्ताकारमुद्रा अस्ति यस्मिन् दार्जिलिङ्गहिमालयीरेलमार्गस्य इञ्जनः, चायपत्राणि उद्धृत्य महिला, प्राधिकरणस्य नामेन परितः रोडोडेण्ड्रोण्पुष्पं, हिमालयस्य पर्वतशिखराणि च, पारितकुक्रीखड्गयुग्मद्वयं च दृश्यते

सर्वकारस्य ध्वजः सम्पादयतु

पश्चिमवङ्गसर्वकारस्य प्रतिनिधित्वं श्वेतक्षेत्रे राज्यस्य प्रतीकं प्रदर्शितेन ध्वजेन कर्तुं शक्यते । [६]

अपि द्रष्टव्यम् सम्पादयतु

  1. "Egiye Bangla". 
  2. "Mamata unveils State logo with Biswa Bangla theme". 
  3. "Mamata Banerjee". www.facebook.com. 
  4. "Official Emblem for the State of West Bengal - WBXPress". 1 February 2018. 
  5. "HDA". 17 April 2017. Archived from the original on 17 April 2017. 
  6. "West Bengal State of India Flag Textile Cloth Fabric Waving on the Top Sunrise Mist Fog Stock Illustration - Illustration of graphic, ripple: 127909913".