पार्श्वचिन्तनम् चिन्तनपद्भतिः यस्याः उपयोगः समस्यानां समाधानार्थम् अथवा मतजननार्थं सृजनशीलतेः तीर्थानां प्रयोगस्य सन्दर्भे कर्तुं शक्यते ।  तद् ध्यानघात-अतिसक्रियता-विकारेण पीडितेषु जनेषु सामान्यम् अस्ति [१]

धारणा सम्पादयतु

एड्वर्ड् डी बोनो इत्यनेन 1967-वर्षे धारणा प्रवर्तिता अस्ति तथा तस्मात् कालात् अनेकेषु प्रकाशनेषु उपयुक्तम् अस्ति [२]

एड्वर्ड् डी बोनो इत्यनेन कस्मिन् अपि विषये विचारस्य धारणायाश्च भिन्नदृष्टिकोणान् व्यवस्थितरूपेण स्वीकुर्वितुं क्षमतायाः वर्णनार्थं "समान्तरचिन्तनम्" इति पदस्य अपि कल्पनं कृतम् ।  समानान्तरचिन्तनस्य उत्तमं उदाहरणं डी बोनो इत्यस्य विचारटोप्याः सन्ति ;  अधुना सृजनशीलतायाः क्षेत्रेषु बृहत्संस्थासु विश्वव्यापीरूपेण उपयुज्यन्ते, परन्तु संचारस्य, दलविकासस्य च क्षेत्रेषु ।

विशेषताः सम्पादयतु

ऊर्ध्वाधरचिन्तनस्य विपरीतम्, यत् पदे पदे (निरन्तरं) प्रचलति, प्रशिक्षितप्रतिमानानाम् आधारेण च भवति, पार्श्वचिन्तनस्य लक्षणं निम्नलिखितसिद्धान्तैः भवति :

  • आगम्या सूचना चयनात्मकरूपेण उपयुक्ता व्यक्तिपरकरूपेण मूल्याङ्किता च अस्ति इति अनुमतम् अस्ति ।  विस्ताराः अन्तर्ज्ञानेन परन्तु अविश्लेषणात्मकरूपेण पञ्जीकृताः सन्ति ।
  • विचारकूदः सङ्गतिः च अनुमतः, प्रत्येकः मध्यवर्ती परिणामः सम्यक् न भवितुम् अर्हति ।
  • आम/न इति निर्णयाः परिह्रियते । अपि अकार्यानि समाधानानि समस्येः वसीयं बोधम् आ पदिः अस्तुं शक्नुवन्ति ।
  • पारम्परिकविचारप्रकाराः शङ्कां (उपहासं वा) प्राप्नुवन्ति, यथा समस्यायाः अत्यन्तं असम्भाव्यसमाधानं इच्छया अन्विष्यते ।
  • प्रारम्भिकस्थितिः रूपरेखा-अवस्थाः च अपरिवर्त्यरूपेण न स्वीक्रियते ।

पार्श्वचिन्तनप्रविधिः सृजनात्मकप्रक्रियायाः भागरूपेण लक्षितरूपेण अभ्यासं कृत्वा प्रयोक्तुं शक्यते । समस्यायाः आधारेण एतेन व्यावहारिकसमाधानं न भवति इति अनिवार्यं, परन्तु नूतनदृष्टिकोणान् उद्घाटयितुं शक्यते ।

उदाहरणानि सम्पादयतु

७२ जनानां चषक-स्पर्धायां विजेता निर्धारयितुं कति क्रीडाः अवश्यं क्रीडितव्याः इति प्रश्नाय जनानां बहुत्वम् ऊर्ध्वाधरचिन्तनस्य आधारे समाधानं कुर्वन्ति : क्रमस्य समये क्रीड्यमानाः क्रीडाः क्रमेण धायते तथा उत्तरकाले संयुक्ताः । पार्श्वचिन्तनं गणनेः प्रयासेन परिणामं गणयति दृष्टकोणस्य परिवर्तनं प्रयुनक्ति : यदि एकः जेता तदि ७१ पराजिताः अस्तुम् अर्हन्ति । सर्वाः तानि एव एकदा ततः बहवः क्रीडाः सम्यकं क्रीड्यन्ते । तस्मिन् स्थितियि उभे शैल्यौ समं परिणामं प्रणयति परन्तु भिन्नभिन्नरूपेण इति । एड्वर्ड् डी बोनो इत्येन प्रायः गोष्ठीषु तत् उदाहरणं भुक्तं यत् एकस्मिन् समाधाने न स्थातव्यम् इति [३]। अन्यम् उत्कृष्टम् उदाहरणं गौस् इत्यस्य अनुभवजन्यसूत्रम् अस्ति । नववर्षीयः कार्ल् फ़्रीड्रिख़् गौस् इत्ययम्, १ तः १०० पर्यन्तं संख्यानां योगस्य लम्बरूपेण गणनस्य स्थाने दृष्टिकोणं परिवृत्तवान् तथा संख्यायुग्मानि ५० वारं योजितानि "दृष्टवान्", प्रत्येकस्य परिणामः अभवत् कुलम् १०१ ददाति (१+ १००, २+९९, ३+९८,..., ५०+५१) ।  योगस्य गणना सरलीकृता भवति : ५०*१०१=५०५० इति ज्ञातं उपाख्यानं अस्ति । तस्य दृष्टिकोणस्य परिवर्तनस्य ऋते — संख्यायुग्मस्य समरूपता — ज्यामितीयविचारं गृहीत्वा योजनस्य सरलीकरणम् अपि कर्तुं शक्यते ।

उपयोगाः सम्पादयतु

पार्श्वचिन्तनम् अनेकेषु समास्याक्षेत्रेषु मतेः प्राप्तविधिरूपेण उपयोक्तुं शक्यते ।  प्रबन्धनप्रक्रियायां पार्श्वचिन्तनं मान्यताप्राप्तसृजनशीलताप्रविधिषु अनेकमान्यपद्धतिषु अन्यतमम् अस्ति यदा परिचालनसमस्यानां अपरम्परागतं वा अभिनवसमाधानं अन्वेष्टुं भवति ।

टिप्पण्यः सम्पादयतु

  1. https://www.psychologytoday.com/us/blog/mythbusting-adhd/202205/the-link-between-creativity-and-adhd?amp
  2. Piers Dudgeon (पियर्स् डजन्): Breaking Out of the Box. The Biography of Edward De Bono. The man who created the concept of Lateral Thinking. Headline Book, London 2001
  3. Edward de Bono: Think! London 2009. चतुर्थः अध्यायः
"https://sa.wikipedia.org/w/index.php?title=पार्श्वचिन्तनम्&oldid=473426" इत्यस्माद् प्रतिप्राप्तम्